Skip to main content

Text 3

Text 3

Devanagari

Devanagari

श्रीबादरायणिरुवाच
वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमना: श‍ृणु ॥ ३ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu
śrī-bādarāyaṇir uvāca
vṛtaḥ purohitas tvāṣṭro
mahendrāyānupṛcchate
nārāyaṇākhyaṁ varmāha
tad ihaika-manāḥ śṛṇu

Synonyms

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; vṛtaḥ — the chosen; purohitaḥ — priest; tvāṣṭraḥ — the son of Tvaṣṭā; mahendrāya — unto King Indra; anupṛcchate — after he (Indra) inquired; nārāyaṇa-ākhyam — named Nārāyaṇa-kavaca; varma — defensive armor made of a mantra; āha — he said; tat — that; iha — this; eka-manāḥ — with great attention; śṛṇu — hear from me.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; vṛtaḥ — el elegido; purohitaḥ — sacerdote; tvāṣṭraḥ — el hijo de Tvaṣṭā; mahendrāya — al rey Indra; anupṛcchate — después de que él (Indra) le preguntase; nārāyaṇa-ākhyam — llamada Nārāyaṇa-kavaca; varma — armadura defensiva constituida por un mantra; āha — él dijo; tat — eso; eka-manāḥ — con gran atención; śṛṇu — escucha de mí.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: King Indra, the leader of the demigods, inquired about the armor known as Nārāyaṇa-kavaca from Viśvarūpa, who was engaged by the demigods as their priest. Please hear Viśvarūpa’s reply with great attention.

Śrī Śukadeva Gosvāmī dijo: El rey Indra, el líder de los semidioses, preguntó a Viśvarūpa, a quien los semidioses habían elegido como sacerdote, acerca de la armadura llamada Nārāyaṇa-kavaca. Por favor, escucha atentamente la respuesta de Viśvarūpa.