Skip to main content

Text 13

VERSO 13

Devanagari

Devanagari

अर्कस्य वासना भार्या पुत्रास्तर्षादय: स्मृता: ।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादय: ॥ १३ ॥

Text

Texto

arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ
arkasya vāsanā bhāryā
putrās tarṣādayaḥ smṛtāḥ
agner bhāryā vasor dhārā
putrā draviṇakādayaḥ

Synonyms

Sinônimos

arkasya — of Arka; vāsanā — Vāsanā; bhāryā — the wife; putrāḥ — the sons; tarṣa-ādayaḥ — named Tarṣa and so on; smṛtāḥ — celebrated; agneḥ — of Agni; bhāryā — wife; vasoḥ — the Vasu; dhārā — Dhārā; putrāḥ — the sons; draviṇaka-ādayaḥ — known as Draviṇaka and so on.

arkasya — de Arka; vāsanā — Vāsanā; bhāryā — a esposa; putrāḥ — os filhos; tarṣa-ādayaḥ — chamados Tarṣa e assim por diante; smṛtāḥ — célebres; agneḥ — de Agni; bhāryā — esposa; vasoḥ — o Vasu; dhārā — Dhārā; putrāḥ — os filhos; draviṇaka-ādayaḥ — conhecidos como Draviṇaka e assim por diante.

Translation

Tradução

From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka.

Do ventre de Vāsanā, a esposa de Arka, nasceram muitos filhos, encabeçados por Tarṣa. Dhārā, esposa do Vasu chamado Agni, deu à luz muitos filhos, liderados por Draviṇaka.