Skip to main content

Text 25

VERSO 25

Devanagari

Devanagari

यदि व्रजिष्यस्यतिहाय मद्वचो
भद्रं भवत्या न ततो भविष्यति ।
सम्भावितस्य स्वजनात्पराभवो
यदा स सद्यो मरणाय कल्पते ॥ २५ ॥

Text

Texto

yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate
yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate

Synonyms

Sinônimos

yadi — if; vrajiṣyasi — you will go; atihāya — neglecting; mat-vacaḥ — my words; bhadram — good; bhavatyāḥ — your; na — not; tataḥ — then; bhaviṣyati — will become; sambhāvitasya — most respectable; sva-janāt — by your own relative; parābhavaḥ — are insulted; yadā — when; saḥ — that insult; sadyaḥ — immediately; maraṇāya — to death; kalpate — is equal.

yadi — se; vrajiṣyasi — fores; atihāya — negligenciando; mat-­vacaḥ — minhas palavras; bhadram — bom; bhavatyāḥ — teu; na — ­não; tataḥ — então; bhaviṣyati — se tornará; sambhāvitasya — muito respeitável; sva-janāt — por seu próprio parente; parābhavaḥ — fores insultada; yadā — quando; saḥ — este insulto; sadyaḥ — imediata­mente; maraṇāya — à morte; kalpate — equivalerá.

Translation

Tradução

If in spite of this instruction you decide to go, neglecting my words, the future will not be good for you. You are most respectable, and when you are insulted by your relative, this insult will immediately be equal to death.

Se, apesar dessa instrução, decidires ir, negligenciando minhas pa­lavras, o futuro não será bom para tua pessoa. Tu és muito respeitável, e, quando fores insultada por teu parente, esse insulto equivalerá de imediato à morte.

Purport

Comentário

Thus end the Bhaktivedanta purports of the Fourth Canto, Third Chapter, of the Śrīmad-Bhāgavatam, entitled “Talks Between Lord Śiva and Satī.”

Neste ponto, encerram-se os Significados Bhaktivedanta do quarto canto, terceiro capítulo, do Śrīmad-Bhāgavatam, intitulado “Conversas entre o Senhor Śiva e Satī”.