Skip to main content

Text 32

VERSO 32

Devanagari

Devanagari

एवं कामवरं दत्त्वा प्रतिजग्मु: सुरेश्वरा: ।
सभाजितास्तयो: सम्यग्दम्पत्योर्मिषतोस्तत: ॥ ३२ ॥

Text

Texto

evaṁ kāma-varaṁ dattvā
pratijagmuḥ sureśvarāḥ
sabhājitās tayoḥ samyag
dampatyor miṣatos tataḥ
evaṁ kāma-varaṁ dattvā
pratijagmuḥ sureśvarāḥ
sabhājitās tayoḥ samyag
dampatyor miṣatos tataḥ

Synonyms

Sinônimos

evam — thus; kāma-varam — desired benediction; dattvā — offering; pratijagmuḥ — returned; sura-īśvarāḥ — the chief demigods; sabhājitāḥ — being worshiped; tayoḥ — while they; samyak — perfectly; dampatyoḥ — the husband and wife; miṣatoḥ — were looking on; tataḥ — from there.

evam — assim; kāma-varam — bênção desejada; dattvā — oferecendo; pratijagmuḥ — regressaram; sura-īśvarāḥ — os principais semideuses; sabhājitāḥ — sendo adorados; tayoḥ — enquanto eles; samyak — perfeitamente; dampatyoḥ — esposo e esposa; miṣatoḥ — observavam; tataḥ — dali.

Translation

Tradução

Thus, while the couple looked on, the three deities Brahmā, Viṣṇu and Maheśvara disappeared from that place after bestowing upon Atri Muni the benediction.

Assim, enquanto ο casal observava, as três deidades Brahmā, Viṣṇu e Maheśvara desapareceram daquele lugar após conceder sua bênção a Atri Muni.