Skip to main content

Text 4

VERSO 4

Devanagari

Devanagari

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४ ॥

Text

Texto

atra te varṇayiṣyāmi
gāthāṁ nārāyaṇānvitām
nāradasya ca saṁvādam
ṛṣer nārāyaṇasya ca
atra te varṇayiṣyāmi
gāthāṁ nārāyaṇānvitām
nāradasya ca saṁvādam
ṛṣer nārāyaṇasya ca

Synonyms

Sinônimos

atra — in this connection; te — to you; varṇayiṣyāmi — I will relate; gāthām — an account; nārāyaṇa-anvitām — concerning the Supreme Lord, Nārāyaṇa; nāradasya — of Nārada; ca — and; saṁvādam — the conversation; ṛṣeḥ nārāyaṇasya — of Śrī Nārāyaṇa Ṛṣi; ca — and.

atra — a este respeito; te — a ti; varṇayiṣyāmi — relatarei; gāthām — uma narração; nārāyaṇa-anvitām — sobre o Senhor Supremo, Nārāyaṇa; nāradasya — de Nārada; ca — e; saṁvādam — a conversa; ṛṣeḥ nārāyaṇasya — de Śrī Nārāyaṇa Ṛṣi; ca — e.

Translation

Tradução

In this connection I will relate to you a narration concerning the Supreme Lord Nārāyaṇa. It is about a conversation that once occurred between Śrī Nārāyaṇa Ṛṣi and Nārada Muni.

A esse respeito, compartilharei contigo uma história sobre o Supremo Senhor Nārāyaṇa. Trata-se de uma conversa que aconteceu certa vez entre Śrī Nārāyaṇa Ṛṣi e Nārada Muni.

Purport

Comentário

Lord Nārāyaṇa is connected in two ways with the following narration: as its speaker and as the subject it describes.

SIGNIFICADO—O Senhor Nārāyaṇa tem dupla relação com a narração que virá a seguir: Nārāyaṇa é seu narrador e é o assunto descrito.