Skip to main content

Text 18

VERSO 18

Devanagari

Devanagari

तत: फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम् ।
विष्णु: सन्निहितो यत्र स्‍नात्वास्पर्शद् गवायुतम् ॥ १८ ॥

Text

Texto

tataḥ phālgunam āsādya
pañcāpsarasam uttamam
viṣṇuḥ sannihito yatra
snātvāsparśad gavāyutam
tataḥ phālgunam āsādya
pañcāpsarasam uttamam
viṣṇuḥ sannihito yatra
snātvāsparśad gavāyutam

Synonyms

Sinônimos

tataḥ — then; phālgunam — Phālguna; āsādya — reaching; pañca-apsarasam — the lake of the five Apsarās; uttamam — exalted; viṣṇuḥ — the Supreme Lord, Viṣṇu; sannihitaḥ — manifested; yatra — wherein; snātvā — bathing; asparśat — He touched (as part of the ritual in giving as charity); gava — cows; ayutam — ten thousand.

tataḥ — então; phālgunam — a Phālguna; āsādya — chegando; pañca­-apsarasam — o lago das cinco Apsarās; uttamam — excelso; viṣṇuḥ — o Senhor Supremo, Viṣṇu; sannihitaḥ — manifestado; yatra — onde; snātvā — banhando-Se; asparśat — tocou (como parte do ritual de fazer caridade); gava — vacas; ayutam — dez mil.

Translation

Tradução

Next He went to Phālguna-tīrtha and bathed in the sacred Pañcāpsarā Lake, where Lord Viṣṇu had directly manifested Himself. At this place He gave away another ten thousand cows.

Em seguida, foi para Phālguna-tīrtha e banhou-Se no lago sa­grado Pañcāpsarā, onde o Senhor Viṣṇu Se manifestara direta­mente. Nesse lugar, distribuiu outras dez mil vacas.