Skip to main content

Text 15

VERSO 15

Devanagari

Devanagari

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरि: ।
आहोपायं तमेवाद्य उद्धवो यमुवाच ह ॥ १५ ॥

Text

Texto

śrutvājitaṁ jarāsandhaṁ
nṛpater dhyāyato hariḥ
āhopāyaṁ tam evādya
uddhavo yam uvāca ha
śrutvājitaṁ jarāsandhaṁ
nṛpater dhyāyato hariḥ
āhopāyaṁ tam evādya
uddhavo yam uvāca ha

Synonyms

Sinônimos

śrutvā — hearing; ajitam — unconquered; jarāsandham — Jarāsandha; nṛpateḥ — the King; dhyāyataḥ — as he pondered; hariḥ — Lord Kṛṣṇa; āha — told; upāyam — the means; tam — to him; eva — indeed; ādyaḥ — the original person; uddhavaḥ — Uddhava; yam — which; uvāca ha — had spoken.

śrutvā — ouvindo; ajitam — que invicto; jarāsandham — Jarāsandha; nṛpateḥ — o rei; dhyāyataḥ — enquanto ponderava; hariḥ — o Senhor Kṛṣṇa; āha — disse; upāyam — os meios; tam — a ele; eva — de fato; ādyaḥ — a pessoa original; uddhavaḥ — Uddhava; yam — que; uvāca ha — tinha falado.

Translation

Tradução

When King Yudhiṣṭhira heard that Jarāsandha remained undefeated, he set to pondering, and then the primeval Lord, Hari, told him the means Uddhava had described for defeating Jarāsandha.

Ao ouvir que Jarāsandha continuava invicto, o rei Yudhiṣṭhira colocou-se a ponderar, e então Hari, o Senhor primordial, contou-lhe o meio que Uddhava apresentara para levar Jarāsandha à der­rota.