Skip to main content

Text 53

VERSO 53

Devanagari

Devanagari

तत: प्रविष्ट: स्वपुरं हलायुध:
समेत्य बन्धूननुरक्तचेतस: ।
शशंस सर्वं यदुपुङ्गवानां
मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ ५३ ॥

Text

Texto

tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥ
sametya bandhūn anurakta-cetasaḥ
śaśaṁsa sarvaṁ yadu-puṅgavānāṁ
madhye sabhāyāṁ kuruṣu sva-ceṣṭitam
tataḥ praviṣṭaḥ sva-puraṁ halāyudhaḥ
sametya bandhūn anurakta-cetasaḥ
śaśaṁsa sarvaṁ yadu-puṅgavānāṁ
madhye sabhāyāṁ kuruṣu sva-ceṣṭitam

Synonyms

Sinônimos

tataḥ — then; praviṣṭaḥ — having entered; sva — His; puram — city; hala-āyudhaḥ — Lord Balarāma, who has a plow weapon; sametya — meeting; bandhūn — His relatives; anurakta — attached to Him; cetasaḥ — whose hearts; śaśaṁsa — He related; sarvam — everything; yadu-puṅgavānām — of the leaders of the Yadus; madhye — in the midst; sabhāyām — of the assembly; kuruṣu — among the Kurus; sva — His own; ceṣṭitam — action.

tataḥ — então; praviṣṭaḥ — tendo entrado; sva — em Sua; puram — cidade; hala-āyudhaḥ — o Senhor Balarāma, que tem um arado como arma; sametya — encontrando; bandhūn — Seus parentes; anurakta — apegados a Ele; cetasaḥ — cujos corações; śaśaṁsa — relatou; sarvam — tudo; yadu-puṅgavānām — dos líderes dos Yadus; madhye — no meio; sabhāyām — da assembleia; kuruṣu — entre os Kurus; sva — Sua; ceṣṭitam — ação.

Translation

Tradução

Then Lord Halāyudha entered His city [Dvārakā] and met His relatives, whose hearts were all bound to Him in loving attachment. In the assembly hall He reported to the Yadu leaders everything about His dealings with the Kurus.

Depois disso, o Senhor Halāyudha entrou em Sua cidade [Dvārakā] e encontrou Seus parentes, cujos corações estavam todos presos a Ele em apego amoroso. No salão de assembleias, relatou aos líderes Yadus tudo sobre Seu intercâmbio com os Kurus.