Skip to main content

Text 58

VERSO 58

Devanagari

Devanagari

अन्याश्चैवंविधा भार्या: कृष्णस्यासन् सहस्रश: ।
भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शना: ॥ ५८ ॥

Text

Texto

anyāś caivaṁ-vidhā bhāryāḥ
kṛṣṇasyāsan sahasraśaḥ
bhaumaṁ hatvā tan-nirodhād
āhṛtāś cāru-darśanāḥ
anyāś caivaṁ-vidhā bhāryāḥ
kṛṣṇasyāsan sahasraśaḥ
bhaumaṁ hatvā tan-nirodhād
āhṛtāś cāru-darśanāḥ

Synonyms

Sinônimos

anyāḥ — other; ca — and; evam-vidhāḥ — just like these; bhāryāḥ — wives; kṛṣṇasya — of Kṛṣṇa; āsan — became; sahasraśaḥ — by the thousands; bhaumam — (the demon) Bhauma; hatvā — after killing; tat — by him, Bhauma; nirodhāt — from their captivity; āhṛtāḥ — taken; cāru — beautiful; darśanāḥ — whose appearance.

anyāḥ — outras; ca — e; evam-vidhāḥ — assim como essas; bhāryāḥ — esposas; kṛṣṇasya — de Kṛṣṇa; āsan — tornaram-se; sahasraśaḥ — aos milhares; bhaumam — (o demônio) Bhauma; hatvā — após matar; tat — por ele, Bhauma; nirodhāt — de seu cativeiro; āhṛtāḥ — levadas; cāru — bela; darśanāḥ — cuja aparência.

Translation

Tradução

Lord Kṛṣṇa also acquired thousands of other wives equal to these when He killed Bhaumāsura and freed the beautiful maidens the demon was holding captive.

O Senhor Kṛṣṇa também adquiriu milhares de outras esposas iguais a essas depois de matar Bhaumāsura e libertar as lindas donzelas que o demônio mantinha cativas.

Purport

Comentário

Thus end the purports of the humble servants of His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda to the Tenth Canto, Fifty-eighth Chapter, of the Śrīmad-Bhāgavatam, entitled “Kṛṣṇa Marries Five Princesses.”

Neste ponto, encerram-se os significados apresentados pelos humildes servos de Sua Divina Graça A.C. Bhaktivedanta Swami Prabhu­pāda referentes ao décimo canto, quinquagésimo oitavo capítulo, do Śrīmad-Bhāgavatam, intitulado Kṛṣṇa casa-Se com Cinco Princesas”.