Skip to main content

Text 10

VERSO 10

Devanagari

Devanagari

अन्योऽपि धर्मरक्षायै देह: संभ्रियते मया ।
विरामायाप्यधर्मस्य काले प्रभवत: क्व‍‍चित् ॥ १० ॥

Text

Texto

anyo ’pi dharma-rakṣāyai
dehaḥ saṁbhriyate mayā
virāmāyāpy adharmasya
kāle prabhavataḥ kvacit
anyo ’pi dharma-rakṣāyai
dehaḥ saṁbhriyate mayā
virāmāyāpy adharmasya
kāle prabhavataḥ kvacit

Synonyms

Sinônimos

anyaḥ — another; api — as well; dharma — of religion; rakṣāyai — for the protection; dehaḥ — body; saṁbhriyate — is assumed; mayā — by Me; virāmāya — for the stopping; api — also; adharmasya — of irreligion; kāle — in the course of time; prabhavataḥ — becoming prominent; kvacit — whenever.

anyaḥ — outro; api — bem como; dharma — da religião; rakṣāyai — para a proteção; dehaḥ — corpo; saṁbhriyate — é assumido; mayā — por Mim; virāmāya — para findar; api — também; adharmasya — à irreligião; kāle — no decurso do tempo; prabhavataḥ — tornando-se pree­minente; kvacit — sempre que.

Translation

Tradução

I also assume other bodies to protect religion and to end irreligion whenever it flourishes in the course of time.

Também assumo outros corpos para proteger a religião, e para acabar com a irreligião sempre que esta floresce no decurso do tempo.