Skip to main content

Text 11

VERSO 11

Devanagari

Devanagari

एवं स्त्रिया याच्यमान: कृष्णो रामस्य पश्यत: । मुखं वीक्ष्यानु गोपानां प्रहसंस्तामुवाच ह ॥ ११ ॥

Text

Texto

evaṁ striyā yācyamānaḥ
kṛṣṇo rāmasya paśyataḥ
mukhaṁ vīkṣyānu gopānāṁ
prahasaṁs tām uvāca ha
evaṁ striyā yācyamānaḥ
kṛṣṇo rāmasya paśyataḥ
mukhaṁ vīkṣyānu gopānāṁ
prahasaṁs tām uvāca ha

Synonyms

Sinônimos

evam — in this way; striyā — by the woman; yācya nānaḥ — being begged; kṛṣṇaḥ — Lord Kṛṣṇa; rāmasya — of Balarāma; paśyataḥ — who was looking on; mukham — at the face; vīkṣya — glancing; anu — then; gopānām — of the cowherd boys; prahasan — laughing; tām — to her; uvāca ha — He said.

evam — deste modo; striyā — pela mulher; yācya nānaḥ — sendo solicitado; kṛṣṇaḥ — o Senhor Kṛṣṇa; rāmasya — de Balarāma; paśyataḥ — que estava observando; mukham — o rosto; vīkṣya — olhando; anu — então; gopānām — dos vaqueirinhos; prahasan — rindo; tām — a ela; uvāca ha — disse.

Translation

Tradução

Thus entreated by the woman, Lord Kṛṣṇa first glanced at the face of Balarāma, who was watching the incident, and then at the faces of the cowherd boys. Then with a laugh Kṛṣṇa replied to her as follows.

Solicitado assim pela mulher, o Senhor Kṛṣṇa primeiro olhou para o rosto de Balarāma, que assistia ao incidente, e depois para os rostos dos vaqueirinhos. Com um riso, então, Kṛṣṇa respondeu da seguinte maneira.