Skip to main content

Text 40

VERSO 40

Devanagari

Devanagari

सूत उवाच
एवमाभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥ ४० ॥
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥

Text

Texto

sūta uvāca
evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
pratyabhāṣata dharma-jño
bhagavān bādarāyaṇiḥ
sūta uvāca
evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
pratyabhāṣata dharma-jño
bhagavān bādarāyaṇiḥ

Synonyms

Sinônimos

sūtaḥ uvāca — Śrī Sūta Gosvāmī said; evam — thus; ābhāṣitaḥ — being spoken; pṛṣṭaḥ — and asked for; saḥ — he; rājñā — by the King; ślakṣṇayā — by sweet; girā — language; pratyabhāṣata — began to reply; dharma-jñaḥ — one who knows the principles of religion; bhagavān — the powerful personality; bādarāyaṇiḥ — son of Vyāsadeva.

sūtaḥ uvāca — Śrī Sūta Gosvāmī disse; evam — assim; ābhāṣitaḥ — sendo interpelado; pṛṣṭaḥ — e solicitado; saḥ — ele; rājñā — pelo rei; ślakṣṇayā — por doce; girā — linguagem; pratyabhāṣata — começou a responder; dharma-jñaḥ — aquele que conhece os princípios da religião; bhagavān — a poderosa personalidade; bādarāyaṇiḥ — filho de Vyāsadeva.

Translation

Tradução

Śrī Sūta Gosvāmī said: The King thus spoke and questioned the sage, using sweet language. Then the great and powerful personality, the son of Vyāsadeva, who knew the principles of religion, began his reply.

Śrī Sūta Gosvāmī disse: Assim, o rei falou e interrogou o sábio, usando linguagem doce. Então, a grande e poderosa personalidade, o filho de Vyāsadeva, que conhecia os princípios da religião, começou a responder.

Purport

Comentário

Thus end the Bhaktivedanta purports of the First Canto, Nineteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Appearance of Śukadeva Gosvāmī.”

Neste ponto, encerram-se os Significados Bhaktivedanta do primeiro canto, décimo nono capítulo, do Śrīmad-Bhāgavatam, intitulado “O Aparecimento de Śukadeva Gosvāmī”.

END OF THE FIRST CANTO

FIM DO PRIMEIRO CANTO