Skip to main content

Text 167

Text 167

Text

Texto

nija-loka lañā prabhu āilā vāsāghara
vārāṇasī haila dvitīya nadīyā-nagara
nija-loka lañā prabhu āilā vāsāghara
vārāṇasī haila dvitīya nadīyā-nagara

Synonyms

Palabra por palabra

nija-loka lañā — with His personal associates; prabhu — Śrī Caitanya Mahāprabhu; āilā vāsa-aghara — came to His residential place; vārāṇasī — the city of Vārāṇasī; haila — became; dvitīya — second; nadīyā-nagara — Navadvīpa (Nadia).

nija-loka lañā — con Sus acompañantes personales; prabhu — Śrī Caitanya Mahāprabhu; āilā vāsa-aghara — fue a Su alojamiento; vārāṇasī — la ciudad de Vārāṇasī; haila — se volvió; dvitīya — segunda; nadīyā-nagara — Navadvīpa (Nadia).

Translation

Traducción

Śrī Caitanya Mahāprabhu then returned to His residence with His personal associates. Thus He turned the whole city of Vārāṇasī into another Navadvīpa [Nadīyā-nagara].

Śrī Caitanya Mahāprabhu regresó entonces a Su alojamiento con Sus acompañantes personales. De ese modo convirtió toda la ciudad de Vārāṇasī en otra Navadvīpa [Nadīyā-nagara].

Purport

Significado

Both Navadvīpa and Vārāṇasī were celebrated for their highly educational activities. At the present time these cities are still inhabited by great, learned scholars, but Vārāṇasī is especially a center for Māyāvādī sannyāsīs who are learned scholars. However, unlike Navadvīpa, there are hardly any devotees in Vārāṇasī. Consequently a discussion of Śrīmad-Bhāgavatam was very rare in Vārāṇasī. In Navadvīpa, such a discussion was quite ordinary. After Śrī Caitanya Mahāprabhu visited Vārānaṣī and turned Prakāśānanda Sarasvatī and his disciples into Vaiṣṇavas, Vārāṇasī became like Navadvīpa because so many devotees began discussing Śrīmad-Bhāgavatam. Even at the present moment one can hear many discussions on Śrīmad-Bhāgavatam taking place on the banks of the Ganges. Many scholars and sannyāsīs gather there to hear Śrīmad-Bhāgavatam and perform saṅkīrtana.

Ambas ciudades, Navadvīpa y Vārāṇasī, eran famosas por el elevado nivel de sus actividades educativas. Todavía hoy, en ambas ciudades hay grandes sabios eruditos, pero Vārāṇasī especialmente es un gran centro de sannyāsīs māyāvādīs muy doctos y eruditos. Sin embargo, y a diferencia de Navadvīpa, en Vārāṇasī es difícil encontrar devotos. Por esa razón, en Vārāṇasī era muy poco frecuente que se hablase el Śrīmad-Bhāgavatam, cosa que en Navadvīpa era de lo más común. Después de que Śrī Caitanya Mahāprabhu visitase Vārāṇasī y convirtiese en vaiṣṇavas a Prakāśānanda Sarasvatī y sus discípulos, Vārāṇasī pasó a ser como Navadvīpa, pues había muchos devotos hablando el Śrīmad-Bhāgavatam. Todavía hoy se pueden escuchar muchas charlas acerca del Śrīmad-Bhāgavatam a orillas del Ganges. Muchos eruditos y sannyāsīs se reúnen allí para escuchar el Śrīmad-Bhāgavatam y hacer saṅkīrtana.