Skip to main content

Text 8

Text 8

Text

Verš

yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā
yathā rādhā priyā viṣṇos
tasyāḥ kuṇḍaṁ priyaṁ tathā
sarva-gopīṣu saivaikā
viṣṇor atyanta-vallabhā

Synonyms

Synonyma

yathā — as; rādhā — Śrīmatī Rādhārāṇī; priyā — beloved; viṣṇoḥ — of Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — lake; priyam — very dear; tathā — similarly; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta — very; vallabhā — dear.

yathā — tak jako; rādhā — Śrīmatī Rādhārāṇī; priyā — milovaná; viṣṇoḥ — Pána Kṛṣṇy; tasyāḥ — Její; kuṇḍam — jezírko; priyam — velmi drahé; tathā — podobně; sarva-gopīṣu — mezi všemi gopīmi; — Ona; eva — určitě; ekā — jediná; viṣṇoḥ — Pánu Kṛṣṇovi; atyanta — velmi; vallabhā — drahá.

Translation

Překlad

“ ‘Just as Śrīmatī Rādhārāṇī is most dear to Lord Kṛṣṇa, so Her lake, known as Rādhā-kuṇḍa, is also very dear to Him. Of all the gopīs, Śrīmatī Rādhārāṇī is certainly the most beloved.’

„  ,Jako je Pánu Kṛṣṇovi velmi drahá Śrīmatī Rādhārāṇī, je Mu také velmi drahé Její jezírko známé jako Rádhá-kund. Śrīmatī Rādhārāṇī je Mu ze všech gopī zcela jistě nejdražší.̀  “

Purport

Význam

This is a verse from the Padma Purāṇa.

Tento verš je z Padma Purāṇy.