Skip to main content

Text 60

VERSO 60

Text

Texto

manaso vṛttayo naḥ syuḥ
kṛṣṇa-pādāmbujāśrayāḥ
vāco ’bhidhāyinīr nāmnāṁ
kāyas tat-prahvaṇādiṣu
manaso vṛttayo naḥ syuḥ
kṛṣṇa-pādāmbujāśrayāḥ
vāco ’bhidhāyinīr nāmnāṁ
kāyas tat-prahvaṇādiṣu

Synonyms

Sinônimos

manasaḥ — of the mind; vṛttayaḥ — activities (thinking, feeling and willing); naḥ — of us; syuḥ — let there be; kṛṣṇa — of Lord Kṛṣṇa; pāda-ambuja — the lotus feet; āśrayāḥ — those sheltered by; vācaḥ — the words; abhidhāyinīḥ — speaking; nāmnām — of His holy names; kāyaḥ — the body; tat — to Him; prahvaṇa-ādiṣu — bowing down to Him, etc.

manasaḥ — da mente; vṛttayaḥ — atividades (pensar, sentir e desejar); naḥ — de nós; syuḥ — que haja; kṛṣṇa — do Senhor Kṛṣṇa; pāda-ambuja — os pés de lótus; āśrayāḥ — aqueles abrigados por; vācaḥ — as palavras; abhidhāyinīḥ — falando; nām-nām — de Seus santos nomes; kāyaḥ — o corpo; tat — a Ele; prahvaṇa-ādiśu — prostrando-nos ante Ele etc.

Translation

Tradução

“May our minds be attached to the lotus feet of your Lord Kṛṣṇa, may our tongues chant His holy names, and may our bodies lie prostrate before Him.

“Que nossas mentes se apeguem aos pés de lótus de teu Senhor Kṛṣṇa, que nossas línguas cantem Seus santos nomes e que nossos corpos caiam prostrados perante Ele.”