Skip to main content

Text 230

VERSO 230

Text

Texto

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ

Synonyms

Sinônimos

śrī-rādhāyāḥ — of Śrīmatī Rādhārāṇī; praṇaya-mahimā — the greatness of the love; kīdṛśaḥ — of what kind; — or; anayā — by this one (Rādhā); eva — alone; āsvādyaḥ — to be relished; yena — by that love; adbhuta-madhurimā — the wonderful sweetness; kīdṛśaḥ — of what kind; — or; madīyaḥ — of Me; saukhyam — the happiness; ca — and; asyāḥ — Her; mat-anubhavataḥ — from realization of My sweetness; kīdṛśam — of what kind; — or; iti — thus; lobhāt — from the desire; tat — Her; bhāva-āḍhyaḥ — richly endowed with the emotions; samajani — took birth; śacī-garbha — of the womb of Śacī-devī; sindhau — in the ocean; hari — Lord Kṛṣṇa; induḥ — like the moon.

śrī-rādhāyāḥ — de Śrīmatī Rādhārāṇi; praṇaya-mahimā — a grandeza do amor; kīdṛśaḥ — de que espécie; — ou; anayā — por essa pessoa (Rādhā); eva — apenas; āsvādyaḥ — ser apreciado; yena — por este amor; adbhuta-mādhurimā — a doçura maravilhosa; kīdṛśaḥ — de que espécie; — ou; madīyaḥ — de Mim; saukhyam — a felicidade; ca — e; asyāḥ — dEla; mat-anubhāvataḥ — ao compreender Minha doçura; kīdṛśam — de que espécie;— ou; iti — assim; lobhāt — do desejo; tat — dEla; bhāva-āḍhyaḥ — ricamente dotado com as emoções; samajani — nasceu; śacī-garbha — do ventre de Śacīdevī; sindhau — no oceano; hari — Senhor Kṛṣṇa; induḥ — como a lua.

Translation

Tradução

“Desiring to understand the glory of Rādhārāṇī’s love, the wonderful qualities in Him that She alone relishes through Her love, and the happiness She feels when She realizes the sweetness of His love, the Supreme Lord Hari, richly endowed with Her emotions, appeared from the womb of Śrīmatī Śacī-devī, as the moon appeared from the ocean.”

“Desejando entender a glória do amor de Rādhārāṇi, as qualidades maravilhosas nEle que só Ela aprecia graças ao amor dEla, e a felicidade que Ela sente ao compreender a doçura do amor dEle, o Supremo Senhor Hari, ricamente dotado com as emoções dEla, surge do ventre de Śrīmatī Śacīdevī, assim como a Lua surge do oceano.”