Skip to main content

TEXT 9

STIH 9

Devanagari

Devanagari

सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

Text

Tekst

sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram
sañjaya uvāca
evam uktvā tato rājan
mahā-yogeśvaro hariḥ
darśayām āsa pārthāya
paramaṁ rūpam aiśvaram

Synonyms

Synonyms

sañjayaḥ uvāca — Sañjaya said; evam — thus; uktvā — saying; tataḥ — thereafter; rājan — O King; mahā-yoga-īśvaraḥ — the most powerful mystic; hariḥ — the Supreme Personality of Godhead, Kṛṣṇa; darśayām āsa — showed; pārthāya — unto Arjuna; paramam — the divine; rūpam aiśvaram — universal form.

sañjayaḥ uvāca – Sañjaya reče; evam – to; uktvā – rekavši; tataḥ – zatim; rājan – o kralju; mahā-yoga-īśvaraḥ – najmoćniji mistik; hariḥ – Svevišnja Božanska Osoba, Kṛṣṇa; darśayām āsa – pokazao; pārthāya – Arjuni; paramam – božanski; rūpam aiśvaram – kozmički oblik.

Translation

Translation

Sañjaya said: O King, having spoken thus, the Supreme Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.

Sañjaya reče: O kralju, rekavši to, Vrhovni Gospodar svih mističnih moći, Božanska Osoba, pokazao je Arjuni Svoj kozmički oblik.