Skip to main content

TEXT 40

VERZ 40

Devanagari

Devanagari

नम: पुरस्तादथ पृष्ठतस्ते
नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं
सर्वं समाप्‍नोषि ततोऽसि सर्व: ॥ ४० ॥

Text

Besedilo

namaḥ purastād atha pṛṣṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣi tato ’si sarvaḥ
namaḥ purastād atha pṛṣṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣi tato ’si sarvaḥ

Synonyms

Synonyms

namaḥ — offering obeisances; purastāt — from the front; atha — also; pṛṣṭhataḥ — from behind; te — unto You; namaḥ astu — I offer my respects; te — unto You; sarvataḥ — from all sides; eva — indeed; sarva — because You are everything; ananta-vīrya — unlimited potency; amita-vikramaḥ — and unlimited force; tvam — You; sarvam — everything; samāpnoṣi — You cover; tataḥ — therefore; asi — You are; sarvaḥ — everything.

namaḥ – spoštovanje; purastāt – od spredaj; atha – tudi; pṛṣṭhataḥ – od zadaj; te – Tebi; namaḥ astu – se spoštljivo priklanjam; te – Tebi; sarvataḥ – z vseh strani; eva – zares; sarva – ker si vse; ananta-vīrya – brezmejna moč; amita-vikramaḥ – in brezmejna energija; tvam – Ti; sarvam – vse; samāpnoṣi – prekrivaš; tataḥ – zato; asi – si; sarvaḥ – vse.

Translation

Translation

Obeisances to You from the front, from behind and from all sides! O unbounded power, You are the master of limitless might! You are all-pervading, and thus You are everything!

Priklanjam se pred Teboj in za Teboj, priklanjam se Ti z vseh strani! O neizmerno močni, Ti si gospodar brezmejne energije. Vsepričujoč si, zato si vse!

Purport

Purport

Out of loving ecstasy for Kṛṣṇa, his friend, Arjuna is offering his respects from all sides. He is accepting that He is the master of all potencies and all prowess and far superior to all the great warriors assembled on the battlefield. It is said in the Viṣṇu Purāṇa (1.9.69):

Arjuna se iz zanosne ljubezni z vseh strani priklanja svojemu prijatelju Kṛṣṇi. Priznava, da je Kṛṣṇa gospodar vseh energij in vse moči ter da zato daleč presega velike bojevnike, zbrane na bojišču Kurukṣetre. V Viṣṇu Purāṇi (1.9.69) je rečeno:

yo ’yaṁ tavāgato deva
samīpaṁ devatā-gaṇaḥ
sa tvam eva jagat-sraṣṭā
yataḥ sarva-gato bhavān
yo ’yaṁ tavāgato deva
samīpaṁ devatā-gaṇaḥ
sa tvam eva jagat-sraṣṭā
yataḥ sarva-gato bhavān

“Whoever comes before You, even if he be a demigod, is created by You, O Supreme Personality of Godhead.”

„Vsakogar, ki se pojavi pred Teboj, četudi je polbog, si ustvaril Ti, o Vsevišnja Božanska Osebnost.“