Skip to main content

TEXT 27

VERŠ 27

Devanagari

Dévanágarí

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ २७ ॥

Text

Verš

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Synonyms

Synonyma

tān — all of them; samīkṣya — after seeing; saḥ — he; kaunteyaḥ — the son of Kuntī; sarvān — all kinds of; bandhūn — relatives; avasthitān — situated; kṛpayā — by compassion; parayā — of a high grade; āviṣṭaḥ — overwhelmed; viṣīdan — while lamenting; idam — thus; abravīt — spoke.

tān — týchto všetkých; samīkṣya — po uzretí; saḥ — on; kaunteyaḥ — syn Kuntī; sarvān — všemožných; bandhūn — príbuzných; avasthitān — v rozpoložení; kṛpayā — so súcitom; parayā — veľmi; āviṣṭaḥ — zachvátený; viṣīdan — zatiaľ čo bedákal; idam — takto; abravīt — povedal.

Translation

Překlad

When the son of Kuntī, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.

Keď Arjuna, syn Kuntī, videl všetkých svojich priateľov a príbuzných, zmocnil sa ho hlboký súcit a povedal.