Skip to main content

Synonyma

vinā anuvādam
bez náležitého rozboru — Śrīmad-bhāgavatam 10.3.18
vinā api
bez něho — Śrīmad-bhāgavatam 3.1.40
bhakta-icchā vinā
bez svolení oddaných — Śrī caitanya-caritāmṛta Madhya 16.11
bhakti vinā
bez oddané služby — Śrī caitanya-caritāmṛta Madhya 25.30, Śrī caitanya-caritāmṛta Antya 4.58
vinā-mūlye bilāila
rozdal jsem je zadarmo. — Śrī caitanya-caritāmṛta Madhya 25.170
tomā-duṅhā vinā
mimo vás dvou — Śrī caitanya-caritāmṛta Madhya 16.89
gopī-gaṇa vinā
mimo gopīŚrī caitanya-caritāmṛta Madhya 14.123
kṛpā vinā
bez Jeho milosti — Śrī caitanya-caritāmṛta Madhya 6.82
kṛṣṇa-nāma vinā
mimo zpěvu Hare Kṛṣṇa mahā-mantryŚrī caitanya-caritāmṛta Madhya 9.90
kṛṣṇa-sevā vinā
mimo uctívání Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 15.131
kṛṣṇa vinā
kromě Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 15.142
bez Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 19.214, Śrī caitanya-caritāmṛta Antya 17.53
kṛṣṇa-sambandha vinā
bez spojení s Kṛṣṇou — Śrī caitanya-caritāmṛta Madhya 23.22
kṛṣṇa-śakti vinā
bez zplnomocnění Pánem Kṛṣṇou — Śrī caitanya-caritāmṛta Antya 7.11
māyayā vinā
bez māyi.Śrīmad-bhāgavatam 10.13.25
māyā-vinā
s pokročilým poznáním co se týče vytváření hmotného pohodlí — Śrīmad-bhāgavatam 5.24.9
vinā-mūle
bez platu — Śrī caitanya-caritāmṛta Antya 17.46
vinā-mūlye
bezplatně — Śrī caitanya-caritāmṛta Antya 19.98
nityānanda vinā
kromě Nityānandy Prabhua — Śrī caitanya-caritāmṛta Madhya 14.237
puṣpa-phala vinā
mimo ovoce a květů — Śrī caitanya-caritāmṛta Madhya 14.222
prema vinā
bez extatické lásky — Śrī caitanya-caritāmṛta Madhya 10.181
bez lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 4.58
priyā-saṅga vinā
odloučený od své milé — Śrī caitanya-caritāmṛta Madhya 13.152
sakhī vinā
bez gopīŚrī caitanya-caritāmṛta Madhya 8.203, Śrī caitanya-caritāmṛta Madhya 8.204-205
svarūpa vinā
kromě Svarūpy Dāmodara — Śrī caitanya-caritāmṛta Madhya 13.122
sūrya vinā
bez slunce — Śrī caitanya-caritāmṛta Madhya 25.117
tomā-vinā
než ty — Śrī caitanya-caritāmṛta Madhya 8.120
tomā vinā
mimo Tebe — Śrī caitanya-caritāmṛta Madhya 8.237, Śrī caitanya-caritāmṛta Madhya 8.237
kromě tebe — Śrī caitanya-caritāmṛta Madhya 8.285, Śrī caitanya-caritāmṛta Antya 3.22
kromě Tebe — Śrī caitanya-caritāmṛta Madhya 24.316
tomāra śakti vinā
bez Tvé zvláštní moci — Śrī caitanya-caritāmṛta Antya 1.196
tāhā vinā
bez něho — Śrī caitanya-caritāmṛta Madhya 9.289, Śrī caitanya-caritāmṛta Antya 11.97
bez toho — Śrī caitanya-caritāmṛta Antya 1.117
tāhāṅ vinā
bez něho — Śrī caitanya-caritāmṛta Madhya 17.172
without him — Śrī caitanya-caritāmṛta Madhya 17.173
tāṅhā vinā
bez Něho — Śrī caitanya-caritāmṛta Madhya 11.48, Śrī caitanya-caritāmṛta Madhya 16.6
udyoga vinā
beze snahy — Śrī caitanya-caritāmṛta Antya 9.150
vinā
bez — Bg. 10.39, Śrīmad-bhāgavatam 1.11.9, Śrīmad-bhāgavatam 2.4.17, Śrīmad-bhāgavatam 3.7.10, Śrīmad-bhāgavatam 3.17.13, Śrīmad-bhāgavatam 3.26.71, Śrīmad-bhāgavatam 3.29.13, Śrīmad-bhāgavatam 4.22.23, Śrīmad-bhāgavatam 4.22.47, Śrīmad-bhāgavatam 4.24.55, Śrīmad-bhāgavatam 4.24.67, Śrīmad-bhāgavatam 5.5.27, Śrīmad-bhāgavatam 5.12.12, Śrīmad-bhāgavatam 6.9.29-30, Śrīmad-bhāgavatam 6.12.11, Śrīmad-bhāgavatam 6.15.24, Śrīmad-bhāgavatam 7.2.34, Śrīmad-bhāgavatam 7.9.50, Śrīmad-bhāgavatam 7.15.60, Śrīmad-bhāgavatam 9.9.32, Śrīmad-bhāgavatam 9.24.57, Śrīmad-bhāgavatam 10.2.39, Śrīmad-bhāgavatam 10.11.49, Śrīmad-bhāgavatam 10.13.25, Śrī caitanya-caritāmṛta Ādi 3.14, Śrī caitanya-caritāmṛta Ādi 4.80, Śrī caitanya-caritāmṛta Ādi 4.154, Śrī caitanya-caritāmṛta Ādi 4.207, Śrī caitanya-caritāmṛta Ādi 5.120, Śrī caitanya-caritāmṛta Ādi 8.68, Śrī caitanya-caritāmṛta Ādi 8.82, Śrī caitanya-caritāmṛta Ādi 9.52, Śrī caitanya-caritāmṛta Ādi 15.26, Śrī caitanya-caritāmṛta Ādi 17.278, Śrī caitanya-caritāmṛta Madhya 1.50, Śrī caitanya-caritāmṛta Madhya 1.169, Śrī caitanya-caritāmṛta Madhya 2.28, Śrī caitanya-caritāmṛta Madhya 2.45, Śrī caitanya-caritāmṛta Madhya 3.174, Śrī caitanya-caritāmṛta Madhya 5.27, Śrī caitanya-caritāmṛta Madhya 6.270, Śrī caitanya-caritāmṛta Madhya 8.230, Śrī caitanya-caritāmṛta Madhya 9.268, Śrī caitanya-caritāmṛta Madhya 9.315, Śrī caitanya-caritāmṛta Madhya 12.9, Śrī caitanya-caritāmṛta Madhya 12.20, Śrī caitanya-caritāmṛta Madhya 13.59, Śrī caitanya-caritāmṛta Madhya 14.15, Śrī caitanya-caritāmṛta Madhya 14.16, Śrī caitanya-caritāmṛta Madhya 15.167, Śrī caitanya-caritāmṛta Madhya 17.75, Śrī caitanya-caritāmṛta Madhya 18.194, Śrī caitanya-caritāmṛta Madhya 19.173, Śrī caitanya-caritāmṛta Madhya 20.254, Śrī caitanya-caritāmṛta Madhya 22.18, Śrī caitanya-caritāmṛta Madhya 22.20, Śrī caitanya-caritāmṛta Madhya 22.21, Śrī caitanya-caritāmṛta Madhya 22.51, Śrī caitanya-caritāmṛta Madhya 22.52, Śrī caitanya-caritāmṛta Madhya 24.73, Śrī caitanya-caritāmṛta Madhya 24.109, Śrī caitanya-caritāmṛta Antya 2.91, Śrī caitanya-caritāmṛta Antya 3.189, Śrī caitanya-caritāmṛta Antya 3.266, Śrī caitanya-caritāmṛta Antya 6.131, Śrī caitanya-caritāmṛta Antya 7.151, Śrī caitanya-caritāmṛta Antya 13.28, Śrī caitanya-caritāmṛta Antya 17.59, Śrī caitanya-caritāmṛta Antya 17.59, Śrī caitanya-caritāmṛta Antya 20.37
kromě — Śrīmad-bhāgavatam 1.13.12, Śrīmad-bhāgavatam 1.17.8, Śrīmad-bhāgavatam 3.13.50, Śrīmad-bhāgavatam 3.31.18, Śrīmad-bhāgavatam 5.24.14, Śrīmad-bhāgavatam 6.12.7, Śrīmad-bhāgavatam 6.13.1, Śrīmad-bhāgavatam 7.2.60, Śrīmad-bhāgavatam 10.1.4, Śrī caitanya-caritāmṛta Ādi 17.87, Śrī caitanya-caritāmṛta Madhya 8.287, Śrī caitanya-caritāmṛta Antya 18.39
bez. — Śrīmad-bhāgavatam 1.13.45, Śrīmad-bhāgavatam 10.1.8, Śrī caitanya-caritāmṛta Madhya 19.212