Skip to main content

Synonyma

pāṇi-sparśa-akṣamābhyām
které byly tak jemné, že nesnesly ani dotek Sītiny dlaně — Śrīmad-bhāgavatam 9.10.4
sparśa-anukūlām
šťastný z doteku — Śrīmad-bhāgavatam 3.9.20
aṅga-sparśa
dotek těla — Śrī caitanya-caritāmṛta Antya 18.49
caraṇa-sparśa
dotek lotosových nohou — Śrī caitanya-caritāmṛta Antya 12.29
sparśa-gandha
sebemenší spojení. — Śrī caitanya-caritāmṛta Ādi 5.86
sparśa ha-ila
byl dotek — Śrī caitanya-caritāmṛta Madhya 13.182
tāra sparśa haile
kdybych se jich dotkl — Śrī caitanya-caritāmṛta Antya 4.127
tumi hao sparśa-maṇi
jsi zajisté zázračný kámen. — Śrī caitanya-caritāmṛta Madhya 24.277
sparśa-jam
získané dotekem — Śrīmad-bhāgavatam 4.9.9
pāda-sparśa kaila
dotkl se svýma nohama — Śrī caitanya-caritāmṛta Madhya 16.224
kara-sparśa
potřásající rukama — Śrīmad-bhāgavatam 1.11.22
tat-kara-sparśa
díky tomu, že se jeho hlavy dotkla lotosová ruka Nṛsiṁhadeva — Śrīmad-bhāgavatam 7.9.6
sparśa nāhi kare
nedotkne se. — Śrī caitanya-caritāmṛta Antya 9.72
sparśa-maṇi
zázračný kámen — Śrī caitanya-caritāmṛta Madhya 2.34, Śrī caitanya-caritāmṛta Madhya 6.279
sparśa-mātre
jakmile jsem se jí dotkl — Śrī caitanya-caritāmṛta Antya 18.49
sparśa-mātreṇa
jen pouhým dotekem — Śrīmad-bhāgavatam 9.9.12
pāda-sparśa-vilajjitaḥ
styděl se, že se Durvāsā dotýká jeho lotosových nohou — Śrīmad-bhāgavatam 9.5.2
śrīmat-pāda-sparśa
dotykem lotosových nohou — Śrī caitanya-caritāmṛta Madhya 25.77
sparśa
smysly — Śrīmad-bhāgavatam 1.6.34
hrubé zacházení — Śrīmad-bhāgavatam 1.8.5
dotýkali se — Śrīmad-bhāgavatam 1.10.11-12
dotýkání se — Śrīmad-bhāgavatam 1.19.33
dotek — Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.6.4, Śrīmad-bhāgavatam 5.11.10, Śrī caitanya-caritāmṛta Ādi 2.54, Śrī caitanya-caritāmṛta Ādi 4.247, Śrī caitanya-caritāmṛta Ādi 5.104, Śrī caitanya-caritāmṛta Ādi 12.26, Śrī caitanya-caritāmṛta Madhya 2.34, Śrī caitanya-caritāmṛta Madhya 2.34, Śrī caitanya-caritāmṛta Madhya 11.167, Śrī caitanya-caritāmṛta Madhya 13.97, Śrī caitanya-caritāmṛta Madhya 20.289, Śrī caitanya-caritāmṛta Antya 15.15, Śrī caitanya-caritāmṛta Antya 16.112
ve styku s — Śrīmad-bhāgavatam 2.7.25
dotýkající se — Śrīmad-bhāgavatam 3.21.10
dotýkat se — Śrīmad-bhāgavatam 3.29.16
dotekem — Śrīmad-bhāgavatam 4.9.49, Śrī caitanya-caritāmṛta Antya 7.10
ze styku — Śrīmad-bhāgavatam 5.16.18
dotýkáš se — Śrī caitanya-caritāmṛta Madhya 10.54
dotykem — Śrī caitanya-caritāmṛta Antya 4.9
sparśa-tanmātrāt
který se vyvíjí z jemného prvku doteku — Śrīmad-bhāgavatam 3.26.38
sparśa-vedibhyaḥ
než ty, které vnímají dotek — Śrīmad-bhāgavatam 3.29.29
su-sparśa
měkké na dotek — Śrīmad-bhāgavatam 3.33.16
sparśa'
dotýkáš se — Śrī caitanya-caritāmṛta Madhya 7.144-145
sparśa-yogya
hodné doteku — Śrī caitanya-caritāmṛta Madhya 11.156