Skip to main content

Synonyma

ei amṛta
tento nektar — Śrī caitanya-caritāmṛta Madhya 25.276
ei anna
toto jídlo — Śrī caitanya-caritāmṛta Madhya 3.76
ei anne
takovým množstvím jídla — Śrī caitanya-caritāmṛta Madhya 15.248
ei antya-līlā-sāra
podstatu antya-līly (závěrečných zábav Pána Caitanyi) — Śrī caitanya-caritāmṛta Madhya 2.91
ei anusandhāna
tento výzkum — Śrī caitanya-caritāmṛta Antya 8.76
ei anusāre
takto — Śrī caitanya-caritāmṛta Antya 20.76
ei aparādha
tento přestupek — Śrī caitanya-caritāmṛta Madhya 15.256, Śrī caitanya-caritāmṛta Antya 19.10
ei aparādha-cihna
to je velký přestupek. — Śrī caitanya-caritāmṛta Madhya 25.78
ei aparādhe
kvůli tomuto přestupku — Śrī caitanya-caritāmṛta Madhya 12.127, Śrī caitanya-caritāmṛta Antya 4.154
ei śloka-artha
význam tohoto verše — Śrī caitanya-caritāmṛta Madhya 13.123
ei artha
toto vysvětlení — Śrī caitanya-caritāmṛta Madhya 21.42, Śrī caitanya-caritāmṛta Madhya 25.97
tento význam — Śrī caitanya-caritāmṛta Antya 7.87
ei sāta artha
těchto sedm významů — Śrī caitanya-caritāmṛta Madhya 24.153
ei dui artha mili'
přidáním těchto dvou významů — Śrī caitanya-caritāmṛta Madhya 24.283
ei artha tāra
to je dokonalý význam tohoto verše. — Śrī caitanya-caritāmṛta Madhya 24.301
ei ūnaṣaṣṭi prakāra artha
takto padesát devět významů — Śrī caitanya-caritāmṛta Madhya 24.302
ei ślokera artha
významy tohoto verše — Śrī caitanya-caritāmṛta Madhya 25.161
ei tarajāra artha
význam této básně — Śrī caitanya-caritāmṛta Antya 19.24
ei arthe
s pochopením významu — Śrī caitanya-caritāmṛta Antya 15.77
ei pañca aṅga
těchto pět odnoží — Śrī caitanya-caritāmṛta Madhya 22.129
ei ājñā-bale
v sílu tohoto nejvyššího nařízení Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 22.60
ei baḍa
to je velice — Śrī caitanya-caritāmṛta Ādi 14.79
ei baḍa ājñā
to je velký pokyn — Śrī caitanya-caritāmṛta Madhya 16.191
ei baḍa upakāra
to je velká milost. — Śrī caitanya-caritāmṛta Madhya 16.191
ei baḍa mūrkha
je velký hlupák. — Śrī caitanya-caritāmṛta Madhya 22.38
ei baḍa pāpa
to je velký hřích — Śrī caitanya-caritāmṛta Madhya 25.35
ei bhakti
tento druh oddanosti — Śrī caitanya-caritāmṛta Madhya 4.190
ei bhaye
z těchto obav — Śrī caitanya-caritāmṛta Madhya 13.152
ei tina-bhede
je také třetí druh — Śrī caitanya-caritāmṛta Madhya 14.143
ei bhikṣā māgoṅ
prosím vás o jednu laskavost — Śrī caitanya-caritāmṛta Madhya 3.189
ei bhoge
s tímto jedením — Śrī caitanya-caritāmṛta Antya 8.44
ei bhoṭa
tuto vlněnou přikrývku — Śrī caitanya-caritāmṛta Madhya 20.85
ei bhāla
to je dobré — Śrī caitanya-caritāmṛta Antya 4.176
ei bhāva
s těmito příznaky extáze — Śrī caitanya-caritāmṛta Madhya 14.179
ei-bhāve
takto — Śrī caitanya-caritāmṛta Ādi 4.21-22
ei bhāve
v této extázi — Śrī caitanya-caritāmṛta Madhya 1.57
ei bhūta
tento duch — Śrī caitanya-caritāmṛta Antya 18.58
ei bhūñā
tento statkář — Śrī caitanya-caritāmṛta Madhya 20.23
ei brahmāṇḍa
tento vesmír — Śrī caitanya-caritāmṛta Madhya 21.84
ei buddhye
s tímto pochopením — Śrī caitanya-caritāmṛta Madhya 5.80