Skip to main content

Sloka 31

Text 31

Verš

Text

devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā
devāḥ sukarma-sutrāma-
saṁjñā indro divaspatiḥ
nirmoka-tattvadarśādyā
bhaviṣyanty ṛṣayas tadā

Synonyma

Synonyms

devāḥ — polobozi; sukarma — Sukarmové; sutrāma-saṁjñāḥ — a Sutrāmové; indraḥ — král nebes; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — a další, jako Tattvadarśa; bhaviṣyanti — stanou se; ṛṣayaḥ — sedm mudrců; tadā — tehdy.

devāḥ — the demigods; sukarma — the Sukarmās; sutrāma-saṁjñāḥ — and the Sutrāmas; indraḥ — the king of heaven; divaspatiḥ — Divaspati; nirmoka — Nirmoka; tattvadarśa-ādyāḥ — and others, like Tattvadarśa; bhaviṣyanti — will become; ṛṣayaḥ — the seven sages; tadā — at that time.

Překlad

Translation

V třinácté manvantaře budou k polobohům patřit Sukarmové a Sutrāmové, Divaspati bude králem nebes a Nirmoka a Tattvadarśa budou patřit k sedmi mudrcům.

In the thirteenth manvantara, the Sukarmās and Sutrāmas will be among the demigods, Divaspati will be the king of heaven, and Nirmoka and Tattvadarśa will be among the seven sages.