Skip to main content

Sloka 28

Text 28

Verš

Text

yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā
yuyodha balir indreṇa
tārakeṇa guho ’syata
varuṇo hetināyudhyan
mitro rājan prahetinā

Synonyma

Synonyms

yuyodha — bojoval; baliḥ — Mahārāja Bali; indreṇa — s králem Indrou; tārakeṇa — s Tārakou; guhaḥ — Kārttikeya; asyata — pustil se do boje; varuṇaḥ — polobůh Varuṇa; hetinā — s Hetim; ayudhyat — bojovali proti sobě; mitraḥ — Mitra; rājan — ó králi; prahetinā — s Prahetim.

yuyodha — fought; baliḥ — Mahārāja Bali; indreṇa — with King Indra; tārakeṇa — with Tāraka; guhaḥ — Kārttikeya; asyata — engaged in fighting; varuṇaḥ — the demigod Varuṇa; hetinā — with Heti; ayudhyat — fought one another; mitraḥ — the demigod Mitra; rājan — O King; prahetinā — with Praheti.

Překlad

Translation

Ó králi, Mahārāja Bali se utkal s Indrou, Kārttikeya s Tārakou, Varuṇa s Hetim a Mitra s Prahetim.

O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.