Skip to main content

Text 165

Text 165

Verš

Text

svayaṁ-rūpa, tad-ekātma-rūpa, āveśa — nāma
prathamei tina-rūpe rahena bhagavān
svayaṁ-rūpa, tad-ekātma-rūpa, āveśa — nāma
prathamei tina-rūpe rahena bhagavān

Synonyma

Synonyms

svayam-rūpa — původní podoba; tat-ekātma-rūpa — ta samá podoba, stejná jako svayaṁ-rūpa; āveśa — zvláště zmocněná; nāma — jménem; prathamei — na začátku; tina-rūpe — ve třech podobách; rahena — setrvává; bhagavān — Nejvyšší Osobnost Božství.

svayam-rūpa — the original form; tat-ekātma-rūpa — the same form, nondifferent from svayaṁ-rūpa; āveśa — especially empowered; nāma — named; prathamei — in the beginning; tina-rūpe — in three forms; rahena — remains; bhagavān — the Supreme Personality of Godhead.

Překlad

Translation

„Nejvyšší Osobnost Božství existuje ve třech základních podobách – svayaṁ-rūpa, tad-ekātma-rūpa a āveśa-rūpa.“

“The Supreme Personality of Godhead exists in three principal forms — svayaṁ-rūpa, tad-ekātma-rūpa and āveśa-rūpa.

Význam

Purport

Svayaṁ-rūpu popsal ve 12. verši v Pūrva-khaṇḍě knihy Laghu-bhāgavatāmṛta Śrīla Rūpa Gosvāmī: ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate – „Podoba Nejvyšší Osobnosti Božství, která nezávisí na jiných podobách, se nazývá svayaṁ-rūpa, původní podoba.“ Tato podoba je popsána také ve Śrīmad-Bhāgavatamu (1.3.28): kṛṣṇas tu bhagavān svayam – „Kṛṣṇa je původní podoba Nejvyšší Osobnosti Božství.“ Že je Kṛṣṇova podoba pasáčka z Vrindávanu původní podobou Nejvyšší Osobnosti Božství (svayaṁ-rūpa), potvrzuje Brahma-saṁhitā (5.1):

Śrīla Rūpa Gosvāmī has described the svayaṁ-rūpa in his Laghu-bhāgavatāmṛta, Pūrva-khaṇḍa, verse 12: ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate. “The form of the Supreme Personality of Godhead that does not depend on other forms is called the svayaṁ-rūpa, the original form.” This form is also described in Śrīmad-Bhāgavatam: kṛṣṇas tu bhagavān svayam (1.3.28). “Kṛṣṇa is the original form of the Supreme Personality of Godhead.” That Kṛṣṇa’s form as a cowherd boy in Vṛndāvana is the original form of the Personality of Godhead (svayaṁ-rūpa) is confirmed in the Brahma-saṁhitā (5.1):

īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
īśvaraḥ paramaḥ kṛṣṇaḥsac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

Neexistuje nic vyššího než Govinda. On je konečným zdrojem a příčinou všech příčin. To je potvrzeno i v Bhagavad-gītě (7.7), kde Pán říká: mattaḥ parataraṁ nānyat – „Neexistuje vyšší pravda než Já.“

There is nothing superior to Govinda. He is the ultimate source and the cause of all causes. This is also confirmed in the Bhagavad-gītā (7.7), where the Lord says, mattaḥ parataraṁ nānyat: “There is no truth superior to Me.”

Podoby tad-ekātma-rūpa jsou také popsány v Laghu-bhāgavatāmṛtě (14. verši Pūrva-khaṇḍy):

The tad-ekātma-rūpa forms are also described in the Laghu-bhāgavatāmṛta (Pūrva-khaṇḍa, verse 14):

yad rūpaṁ tad-abhedena
svarūpeṇa virājate
ākṛtyādibhir anyādṛk
sa tad-ekātma-rūpakaḥ
yad rūpaṁ tad-abhedenasvarūpeṇa virājate
ākṛtyādibhir anyādṛk
sa tad-ekātma-rūpakaḥ

„Podoby tad-ekātma-rūpa existují současně s podobami svayaṁ-rūpa a neliší se od sebe. Zároveň však jejich tělesné rysy a určité činnosti vypadají odlišně.“ Podoby tad-ekātma-rūpa jsou rozděleny do dvou kategorií – svāṁśa a vilāsa.

“The tad-ekātma-rūpa forms exist simultaneously with the svayaṁ-rūpa form and are nondifferent. At the same time, their bodily features and specific activities appear to be different.” The tad-ekātma-rūpa forms are divided into two categories — svāṁśa and vilāsa.

V Laghu-bhāgavatāmṛtě (Pūrva 18) jsou vysvětleny i Kṛṣṇovy podoby āveśa:

Lord Kṛṣṇa’s āveśa forms are also explained in the Laghu-bhāgavatāmṛta (Pūrva 18):

jñāna-śakty-ādi-kalayā
yatrāviṣṭo janārdanaḥ
ta āveśā nigadyante
jīvā eva mahattamāḥ
jñāna-śakty-ādi-kalayāyatrāviṣṭo janārdanaḥ
ta āveśā nigadyante
jīvā eva mahattamāḥ

„Živá bytost, která je Pánem zvláště zmocněna poznáním či silou, se odborně nazývá āveśa-rūpa.Caitanya-caritāmṛta (Antya 7.11) uvádí: kṛṣṇa-śakti vinā nahe tāra pravartana. Dokud oddaný nezíská od Pána zvláštní zmocnění, nemůže kázat svaté jméno Pána po celém světě. To je vysvětlení slova āveśa-rūpa.

“A living entity who is specifically empowered by the Lord with knowledge or strength is technically called āveśa-rūpa.” As stated in the Caitanya-caritāmṛta (Antya 7.11), kṛṣṇa-śakti vinā nahe tāra pravartana: Unless a devotee is specifically empowered by the Lord, he cannot preach the holy name of the Lord all over the world. This is an explanation of the word āveśa-rūpa.