Skip to main content

Word for Word Index

śrī-yaśodā-stanam-dhaye
sucking the breast of mother Yaśodā — CC Antya 7.86
yaśodā-nandana
the son of mother Yaśodā — CC Ādi 14.3, CC Ādi 17.275
Yaśodānandana — CC Antya 7.85
yaśodā rohiṇī nandaḥ
Yaśodā, Rohiṇī and Nanda Mahārāja — ŚB 10.17.15
yaśodā-pramukhāḥ
headed by mother Yaśodā — ŚB 10.7.8
yaśodā-rohiṇyau
both mother Yaśodā and mother Rohiṇī — ŚB 10.11.34
Yaśodā and Rohiṇī (the mothers of Kṛṣṇa and Balarāma, respectively) — ŚB 10.15.44
yaśodā-rohiṇībhyām
with mother Yaśodā and mother Rohiṇī, who principally took charge of the child — ŚB 10.6.19
yaśodā-śayane
on the bed where mother Yaśodā was sleeping — ŚB 10.3.51
yaśodā
Yaśodā, Kṛṣṇa’s mother in Gokula — ŚB 10.3.53
mother Yaśodā — ŚB 10.7.11, ŚB 10.7.22, ŚB 10.8.33, ŚB 10.8.46, ŚB 10.9.1-2, ŚB 10.9.17, ŚB 10.11.14, ŚB 10.11.20, ŚB 10.17.19, ŚB 10.25.30, ŚB 10.46.28, ŚB 10.82.35, CC Madhya 8.77, CC Antya 7.34
as mother Yaśodā — ŚB 10.8.50
of Yaśodā — ŚB 10.14.48