Skip to main content

Word for Word Index

śrī-acyuta
Lord Acyuta — CC Madhya 20.233
śrī-acyutānandera
of Śrī Acyutānanda — CC Ādi 12.73
śrī-caitanya, nityānanda, advaita
Śrī Caitanya Mahāprabhu, Nityānanda Prabhu and Advaita Prabhu — CC Ādi 7.169
śrī-advaita ācārya
to Śrī Advaita Ācārya — CC Ādi 6.118
śrī-caitanya-nityānanda-advaita-caraṇa
the lotus feet of Lord Śrī Caitanya Mahāprabhu, Lord Nityānanda and Advaita Prabhu — CC Madhya 24.354
śrī-advaita
Advaita Ācārya — CC Ādi 4.270, CC Antya 20.96-98
unto Śrī Advaita Ācārya — CC Ādi 11.3
śrī-advaita-ācārya
Śrī Advaita Prabhu — CC Antya 20.144-146
śrī-advaitera pāśa
to the house of Śrī Advaita Ācārya. — CC Madhya 10.85
śrī-ratha-agre
in the front of the car — CC Madhya 13.1
śrī-rūpera akṣara
the handwriting of Rūpa Gosvāmī — CC Antya 1.97
śrī-vallabha-anupama
named Śrī Vallabha or Anupama — CC Antya 4.227
lalitā-śrī-viśākhā-anvitān
accompanied by Lalitā and Śrī Viśākhā — CC Antya 2.1, CC Antya 3.1
śrī-mukham api
Her face also — CC Madhya 14.189
śrī-kṛṣṇera avatāra
incarnations of Lord Kṛṣṇa — CC Ādi 6.96
śrī-aṅga
His body — CC Ādi 3.64
My transcendental body — CC Madhya 4.38
the body — CC Madhya 4.60
the body of the Deity — CC Madhya 4.62
the transcendental body of the Deity — CC Madhya 4.63
of the transcendental body — CC Madhya 10.41, CC Madhya 10.147
of His transcendental body — CC Madhya 24.49
the transcendental body — CC Antya 17.18
śrī-aṅga-saṅga
association with the transcendental body. — CC Antya 17.18
śrī-aṅga-gandhe
the aroma of the transcendental body — CC Antya 19.88
śrī-aṅge lāgila
smeared the body. — CC Antya 4.133
śrī-balarāma
Lord Balarāma. — CC Ādi 5.4, CC Ādi 5.73
Balarāma — CC Ādi 5.8
Śrī Balarāma — CC Ādi 12.27, CC Madhya 20.174
śrī-balarāme
in Lord Balarāma — CC Ādi 6.88
śrī-bhagavat-vacaḥ
words of the Supreme Personality of Godhead — CC Madhya 19.212
śrī-bhagavān
the Supreme Personality of Godhead — ŚB 1.7.27, CC Ādi 7.138
O Supreme Personality of Godhead — CC Ādi 2.43
the Supreme Personality of Godhead. — CC Madhya 22.165
śrī-kṛṣṇa-bhajana
worshiping of Lord Kṛṣṇa — CC Madhya 19.126
in the devotional service of Lord Kṛṣṇa. — CC Madhya 24.227
śrī-kṛṣṇa bhajaya
engage themselves in the service of Lord Kṛṣṇa. — CC Madhya 24.216
śrī-kṛṣṇa bhajaye
become engaged in the service of Lord Kṛṣṇa. — CC Madhya 24.202
śrī-bhakta
other devotees — CC Antya 20.96-98
śrī-gaura-bhakta-vṛnda
the devotees of Śrī Caitanya Mahāprabhu — CC Antya 20.144-146