Skip to main content

Word for Word Index

abda-śata
de cientos de años — Śrīmad-bhāgavatam 10.1.38
daśa-śata-aram
el disco Sudarśana (diez cientos de radios) — Śrīmad-bhāgavatam 3.28.27
śata-ayutaiḥ
ilimitadamente, por muchos cientos de miles — Śrīmad-bhāgavatam 10.1.17
śata-aṁśa
cien divisiones — CC Madhya-līlā 19.139
una centésima parte — CC Madhya-līlā 19.140
śata bhakta-gaṇa
cientos de devotos — CC Madhya-līlā 12.108
śata-bhāgasya
de una centésima parte — CC Madhya-līlā 19.140, CC Madhya-līlā 19.141
śata-bhāgaḥ
cien truṭisŚrīmad-bhāgavatam 3.11.6
śata śata bhāra
cientos de potes. — CC Madhya-līlā 3.75
cientos de cubos. — CC Madhya-līlā 15.239
cāri-śata biśa
cuatrocientos veinte — CC Madhya-līlā 20.321
śata-bāho
Śatabāhu (cien brazos) — Śrīmad-bhāgavatam 7.2.4-5
śata-eka-bījam
la causa raíz de cientos — Śrīmad-bhāgavatam 3.9.2
śata-candra
con círculos brillantes como cien lunas — Śrīmad-bhāgavatam 6.8.26
śata-candra-vartmabhiḥ
con las maniobras de su espada y su escudo, marcado con cien lunas — Śrīmad-bhāgavatam 7.8.28
śata-candra-yuktaḥ
con un escudo adornado con cientos de lunas — Śrīmad-bhāgavatam 8.20.31
śata-candram
adornado con cien lunas — Śrīmad-bhāgavatam 4.15.17
caudda-śata-saata
1407 — CC Ādi-līlā 13.9
caudda-śata pañcānne
en el año 1455 — CC Ādi-līlā 13.9
caudda-śata
1400 — CC Ādi-līlā 13.80
caudda-śata sāta-śake
en 1407 de la era śaka (1486 d. de C.) — CC Ādi-līlā 13.89
chaya-śata
seiscientos — CC Madhya-līlā 20.388
śata culāya
en cien hornillos — CC Madhya-līlā 15.226
cāri-śata mudrā
cuatrocientas monedas — CC Antya-līlā 6.259, CC Antya-līlā 6.267
daśa-śata-ānanaḥ
aquel que tiene mil caras — Śrīmad-bhāgavatam 2.7.41
que tiene mil cabezas — CC Madhya-līlā 21.13
śata-dhāra
con cientos de ramas. — CC Madhya-līlā 14.140
tāra śata śata dhāra
esa bienaventuranza eterna fluye en cientos de ramas — CC Madhya-līlā 25.271
śata-śata dhāra
centenares de ramales. — CC Antya-līlā 5.162
śata śata dhāre
miles de ramas. — CC Antya-līlā 7.165
śata-parva-dhṛk
el controlador del rayo (Indra). — Śrīmad-bhāgavatam 3.14.41
śata-dhṛtau
Brahmā — Śrīmad-bhāgavatam 3.24.21
śata-dhṛtiḥ
el Señor Brahmā — Śrīmad-bhāgavatam 7.4.1
śata-drūḥ
Śatadrū — Śrīmad-bhāgavatam 5.19.17-18
dui-tina śata
dos o trescientos — CC Antya-līlā 12.13
dui-śata
cerca de doscientos — CC Madhya-līlā 11.67
dui-śata turkī
doscientos turcos — CC Madhya-līlā 18.173
eka-śata mudrā
cien monedas — CC Antya-līlā 6.153
eka-ūna-śata-kratuḥ
el que celebró noventa y nueve yajñasŚrīmad-bhāgavatam 4.19.32
eka-śata
cien — CC Madhya-līlā 12.78