Skip to main content

Word for Word Index

ātma-abhicāraḥ
envidia del propio ser o envidia de ti mismo (tu mente se ha vuelto tu enemiga) — Śrīmad-bhāgavatam 9.4.69
sva-ātma-lābha-adhigamaḥ
que ha obtenido conocimiento del ser — Śrīmad-bhāgavatam 5.9.9-10
ātma-aiśvarya-smṛtiḥ
recuerdo de Mi sublime posición trascendental como Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.9.47
ātma-aiśvarya
su propia opulencia personal — Śrīmad-bhāgavatam 9.15.25
akhila-ātma
como el alma de todo — CC Ādi-līlā 4.72
como alma de todos — CC Madhya-līlā 8.163
brahma-ātma-anubhavaḥ
percepción de su propia posición como Espíritu Supremo — Śrīmad-bhāgavatam 5.15.7
ātma-jaya-anubhāvita
perceptible por medio de la mente conquistada — Śrīmad-bhāgavatam 3.13.39
ātma-anubhūtau
a la autorrealización — Śrīmad-bhāgavatam 7.13.44
ātma-anubhūtyā
por el simple hecho de entender su posición constitucional — Śrīmad-bhāgavatam 9.19.25
ātma-anusmṛti
del recuerdo de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.24.22
ātma-anuvartinā
que ha recibido conforme a su deseo y a las actividades que ha realizado en el pasado — Śrīmad-bhāgavatam 7.7.47
ātma-apahnavam
degradarse de una posición de tapasyaŚrīmad-bhāgavatam 9.6.49
ātma-apāyam
propia muerte — Śrīmad-bhāgavatam 7.2.57
sva-ātma-arpaṇam
la entrega plena del propio ser — Śrīmad-bhāgavatam 7.6.26
artha-ātma-gatayaḥ
todos los demás sistemas para la perfección (es decir, la religión, el crecimiento económico, la complacencia de los sentidos y la liberación) — Śrīmad-bhāgavatam 5.17.3
ātma-artham
interés egoísta — Śrīmad-bhāgavatam 1.4.12
ātma-viśuddhi-artham
para la propia purificación — Śrīmad-bhāgavatam 6.19.19-20
ātma-arāmaḥ
aquel que está satisfecho en sí mismo — Śrīmad-bhāgavatam 1.7.9
asura-ātma-jāḥ
¡oh, hijos de demonios! — Śrīmad-bhāgavatam 7.6.19
¡oh, descendientes de asuras! — Śrīmad-bhāgavatam 7.7.51-52
ati-ātma-pa-durga-mārgaḥ
huyendo de sus cuidadores debido a un cariño extraordinario por los terneros, aunque el camino era muy accidentado y áspero — Śrīmad-bhāgavatam 10.13.30
atiśaya-ātma-buddhibhiḥ
por aquellos cuya inteligencia ha quedado fija — Śrīmad-bhāgavatam 5.18.37
ātma-aupamyena
como al propio ser — Śrīmad-bhāgavatam 7.7.53
en comparación con él mismo — Śrīmad-bhāgavatam 10.10.13
ātma-avadyam
la falta que has cometido — Śrīmad-bhāgavatam 9.14.12
ātma-avagamaḥ
hasta donde mi conocimiento lo permita — Śrīmad-bhāgavatam 1.18.23
ātma-avakāśam
una posición cómoda para Su cuerpo — Śrīmad-bhāgavatam 8.24.17
para-avara-ātma-āśrayaṇam
el refugio de todas las entidades vivientes, superiores e inferiores — Śrīmad-bhāgavatam 8.7.27
ātma-aṁśa-bhūtām
una potencia del Alma Suprema — Śrīmad-bhāgavatam 8.12.42
ātma-aṁśakena
por Tu propia parte integral — Śrīmad-bhāgavatam 4.24.64
ātma-bandhunā
tu propio amigo, el Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.14.44
ātma-bhava
nacido por sí solo — Śrīmad-bhāgavatam 1.5.5
tri-bhuvana-ātma-bhavana
¡oh, Señor!, Tú eres el refugio de los tres mundos, pues eres la Superalma de los tres mundos — Śrīmad-bhāgavatam 6.9.40
ātma-bhuvā
por Brahmā — Śrīmad-bhāgavatam 1.8.34
por Brahmā — Śrīmad-bhāgavatam 3.12.20, Śrīmad-bhāgavatam 3.17.1
ātma-bhāsā
con sus propios rayos luminosos — Śrīmad-bhāgavatam 5.21.3
ātma-bhāva
en sus corazones — Bg. 10.11
deha-ādi-ātma-bhāva
el falso concepto corporal de la vida — Śrīmad-bhāgavatam 5.9.20
ātma-bhāvam
atracción de amor — Śrīmad-bhāgavatam 2.4.3-4