Skip to main content

Word for Word Index

brahma-viṣṇu-śiva-abhidhām
como el Señor Brahmā, el Señor Viṣṇu o el Señor Śiva. — Śrīmad-bhāgavatam 8.7.23
viṣṇu-arcana-ādṛtaḥ
adorar al Señor Viṣṇu con gran fe y devoción — Śrīmad-bhāgavatam 8.16.46
mahā-viṣṇu-avatāra
encarnación de Mahā-Viṣṇu. — CC Ādi-līlā 17.319
viṣṇu-aṁśa sama
el representante de la Suprema Personalidad de Dios. — CC Madhya-līlā 1.178
viṣṇu-bhaktaḥ
un devoto del Señor Viṣṇu — CC Ādi-līlā 3.91
viṣṇu-bhakti
el servicio devocional del Señor Viṣṇu — CC Madhya-līlā 8.57
viṣṇu-bhaktānām
de los devotos de Viṣṇu — Śrīmad-bhāgavatam 6.17.40
brahmā, viṣṇu, śiva
el Señor Brahmā, el Señor Viṣṇu y el Señor Śiva — CC Madhya-līlā 20.301
viṣṇu-cakra-upatāpitaḥ
abrasado por el ardiente fuego del disco del Señor Viṣṇu — Śrīmad-bhāgavatam 9.4.55
viṣṇu-cakram
el disco, el arma del Señor Viṣṇu — Śrīmad-bhāgavatam 9.5.12
viṣṇu daraśana
visitar el templo del Señor Viṣṇu — CC Madhya-līlā 9.77
visitar el templo del Señor Viṣṇu. — CC Madhya-līlā 9.222
viṣṇu-datta
¡oh, Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 5.3.20
¡oh, Mahārāja Parīkṣit, protegido del Señor Viṣṇu! — Śrīmad-bhāgavatam 5.9.20
viṣṇu-dattena
que el Señor Viṣṇu le había dado — Śrīmad-bhāgavatam 6.17.4-5
viṣṇu viśva-dhāma
el Señor Viṣṇu, la morada del conjunto de los universos. — CC Ādi-līlā 5.76
viṣṇu-śakti-dhṛk
dotado de poder por el Señor Viṣṇu — Śrīmad-bhāgavatam 9.7.3
viṣṇu-dvāre
por el Señor Viṣṇu — CC Ādi-līlā 4.13
dīrgha-viṣṇu
Dīrgha Viṣṇu — CC Madhya-līlā 17.191
viṣṇu-dūta
los asistentes del Señor Viṣṇu — CC Antya-līlā 3.57
viṣṇu-dūtāḥ
los sirvientes del Señor Viṣṇu — Śrīmad-bhāgavatam 6.1.31
viṣṇu-gadā
la maza del Señor Viṣṇu — Śrīmad-bhāgavatam 8.20.31
viṣṇu-gatim
conocimiento acerca de Viṣṇu — Śrīmad-bhāgavatam 1.18.23
viṣṇu-gāthāḥ
narración acerca de los actos de Viṣṇu. — Śrīmad-bhāgavatam 1.19.15
los santos nombres de Viṣṇu. — CC Madhya-līlā 23.21
viṣṇu-jana
devotos del Señor — Śrīmad-bhāgavatam 1.7.11
viṣṇu-jana-priyaḥ
que es muy querido a los vaiṣṇavas, los devotos del Señor Viṣṇu. — CC Madhya-līlā 24.117
viṣṇu-kāñcī
al lugar sagrado de Viṣṇu-kāñcī — CC Madhya-līlā 9.69
viṣṇu-kāñcīte
en Viṣṇu-kāñcī — CC Madhya-līlā 20.217
viṣṇu-kṛtyān
deberes para con el Señor Viṣṇu. — Śrīmad-bhāgavatam 6.3.29
viṣṇu-loka-nāma
conocido con el nombre de Viṣṇuloka — CC Madhya-līlā 21.46
viṣṇu-loke
en el mundo espiritual — Śrīmad-bhāgavatam 6.2.47-48
mahā-viṣṇu
Śrī Mahā-Viṣṇu — CC Ādi-līlā 5.75
el Viṣṇu original — CC Ādi-līlā 6.7
el Señor Mahā-Viṣṇu — CC Madhya-līlā 20.323
Mahā-Viṣṇu — CC Madhya-līlā 21.39
mahā-viṣṇu nāma
llamado el Señor Mahā-Viṣṇu — CC Madhya-līlā 20.278
viṣṇu-mandira
del templo de Viṣṇu — CC Madhya-līlā 24.343
viṣṇu-mayam
expansiones de Vāsudeva, Viṣṇu — Śrīmad-bhāgavatam 10.13.19
viṣṇu-maṇḍape
en el corredor del templo de Viṣṇu — CC Ādi-līlā 17.115