Skip to main content

Word for Word Index

mahā-abhiṣeka-vidhinā
con los principios regulativos del baño de la Deidad — Śrīmad-bhāgavatam 9.4.31-32
cātuḥ-hotra-vidhinā
de los principios regulativos del sacrificio dirigido por cuatro clases de sacerdotes. — Śrīmad-bhāgavatam 5.7.5
gāndharva-vidhinā
mediante el principio regulativo de los gandharvas, sin apartarse de los principios religiosos — Śrīmad-bhāgavatam 9.20.16
pūjā-vidhinā
adoración regulada — Śrīmad-bhāgavatam 6.19.21
sva-vidhinā
conforme a sus propios principios rituales — Śrīmad-bhāgavatam 5.9.15
vidhinā
por el destino — Śrīmad-bhāgavatam 2.7.22
por la práctica — Śrīmad-bhāgavatam 3.28.1
por la providencia — Śrīmad-bhāgavatam 7.2.29-31
en el proceso — Śrīmad-bhāgavatam 7.13.1
según las instrucciones de las Escrituras védicas — Śrīmad-bhāgavatam 7.14.1
conforme a los principios regulativos — Śrīmad-bhāgavatam 7.14.16, Śrīmad-bhāgavatam 8.15.4
por la Providencia — Śrīmad-bhāgavatam 8.9.5
con principios regulativos — Śrīmad-bhāgavatam 8.16.22
siguiendo los principios regulativos — Śrīmad-bhāgavatam 8.16.44-45
bajo principios regulativos — Śrīmad-bhāgavatam 8.16.50
por los principios regulativos — CC Madhya-līlā 20.173
ākasmikena vidhinā
por la inesperada ley de la providencia — Śrīmad-bhāgavatam 5.9.13