Skip to main content

Word for Word Index

aruṇa-vasana
prenda rosada — CC Madhya-līlā 8.169
karma-vāsanā
por el deseo de realizar actividades fruitivas — Śrīmad-bhāgavatam 5.25.8
māḍuyā vasana
prenda almidonada — CC Madhya-līlā 16.79
naukāte vasāñā
tras hacerle sentarse en una barca — CC Madhya-līlā 19.113
nūtana vasana
ropa nueva — CC Madhya-līlā 20.76
rātula vasana
tela roja — CC Antya-līlā 13.53
saṁsāra-vāsanā
deseoso de la esencia del disfrute (rāsa-līlā) — CC Madhya-līlā 8.106
vasana
ropa — CC Ādi-līlā 5.123
tela suave — CC Madhya-līlā 3.57
ropas — CC Madhya-līlā 7.79, CC Madhya-līlā 8.18
prenda de tela — CC Madhya-līlā 10.161
tela — CC Madhya-līlā 15.219
ropa — CC Antya-līlā 6.312
śuṣka vasana
ropas secas — CC Madhya-līlā 12.152
vasāñā
tras hacer que se sentase — CC Madhya-līlā 11.158
ayudando a sentarse — CC Madhya-līlā 18.157
tras hacer sentar — CC Antya-līlā 6.76
vāsanā
dotada con muchos deseos — Śrīmad-bhāgavatam 5.11.5
Vāsanā — Śrīmad-bhāgavatam 6.6.13
por el deseo — CC Ādi-līlā 4.219
deseo — CC Madhya-līlā 8.113
el deseo material — CC Antya-līlā 8.26