Skip to main content

Word for Word Index

tejaḥ-ap
fuego, agua — Śrīmad-bhāgavatam 4.28.57
asahya-tejaḥ
brillo deslumbrante — Śrīmad-bhāgavatam 3.28.27
astra-tejaḥ
el deslumbrante fulgor de esta arma — Śrīmad-bhāgavatam 1.7.28
radiación del brahmāstraŚrīmad-bhāgavatam 1.12.10
aurva-tejaḥ
que eran muy poderosos — Śrīmad-bhāgavatam 9.23.28
brahma-tejaḥ
la radiación del brahmāstraŚrīmad-bhāgavatam 1.8.17
tan poderoso como un brahmāstraŚrīmad-bhāgavatam 8.11.36
brahma-tejaḥ-samedhitam
ahora dotado del poder de brahma-tejas, un poder espiritual extraordinario — Śrīmad-bhāgavatam 8.15.29
tejaḥ-guṇa-viśeṣaḥ
la característica distintiva del fuego (forma) — Śrīmad-bhāgavatam 3.26.48
mahā-tejaḥ-maya
refulgentes y brillantes — CC Madhya-līlā 5.137
mat-tejaḥ
por Mi fuerza — Śrīmad-bhāgavatam 6.9.54
tejaḥ-mayam
llena de refulgencia — Bg. 11.47
tejaḥ-vāri-mṛdām
de fuego, agua y tierra — CC Madhya-līlā 8.266, CC Madhya-līlā 20.359, CC Madhya-līlā 25.148
para-tejaḥ
destreza de otros — Śrīmad-bhāgavatam 3.15.1
tejaḥ-rāśim
refulgencia — Bg. 11.17
sva-tejaḥ
fuerza personal — Śrīmad-bhāgavatam 2.7.20
por Tu propia potencia — Śrīmad-bhāgavatam 3.13.42
tat tejaḥ
su poderoso semen — Śrīmad-bhāgavatam 3.15.1
tejaḥ-tejase
el poder de todo poder — Śrīmad-bhāgavatam 5.18.8
tejaḥ
calor — Bg. 7.9, Śrīmad-bhāgavatam 1.7.31
poder — Bg. 7.10, Śrīmad-bhāgavatam 1.15.5, Śrīmad-bhāgavatam 1.15.7, Śrīmad-bhāgavatam 2.3.2-7
el esplendor — Bg. 10.36
del esplendor — Bg. 10.41
esplendor — Bg. 15.12, Bg. 15.12
el vigor — Bg. 16.1-3
poder — Bg. 18.43, Śrīmad-bhāgavatam 3.16.36, Śrīmad-bhāgavatam 6.9.55, Śrīmad-bhāgavatam 8.15.28, Śrīmad-bhāgavatam 9.4.69, Śrīmad-bhāgavatam 9.5.5
fuego — Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.10.31
deslumbrante — Śrīmad-bhāgavatam 1.7.21
refulgencia — Śrīmad-bhāgavatam 1.7.26
fuerza — Śrīmad-bhāgavatam 1.8.15
influencia — Śrīmad-bhāgavatam 1.16.26-30
habilidad y valentía — Śrīmad-bhāgavatam 3.3.10
glorias — Śrīmad-bhāgavatam 3.15.30
potencia — Śrīmad-bhāgavatam 3.16.24
la maldición — Śrīmad-bhāgavatam 3.16.29
semen — Śrīmad-bhāgavatam 3.16.35, Śrīmad-bhāgavatam 3.22.19
fuego — Śrīmad-bhāgavatam 3.26.38
refulgencia — Śrīmad-bhāgavatam 4.7.19
el poder — Śrīmad-bhāgavatam 4.8.26
la ira — Śrīmad-bhāgavatam 4.11.34