Skip to main content

Word for Word Index

bhakta-svabhāva
la característica del devoto puro — CC Antya-līlā 3.213
la naturaleza del devoto — CC Antya-līlā 4.129-130
bhāvera svabhāva
la característica del amor emocional — CC Antya-līlā 1.147
dakṣiṇa-svabhāva
naturaleza sumisa. — CC Antya-līlā 7.144
svabhāva-guṇe
una cualidad natural — CC Madhya-līlā 24.40
iṅhāra svabhāva
sus características — CC Antya-līlā 8.82
svabhāva-jam
nacido de su propia naturaleza. — Bg. 18.42, Bg. 18.44
nacido de su propia naturaleza — Bg. 18.44
svabhāva-janitaiḥ
nacido de la propia naturaleza de uno — El upadeśāmṛta 6
jīvera svabhāva
la característica original de todas las entidades vivientes — CC Madhya-līlā 24.201
para-svabhāva-karmāṇi
las características o las actividades de los demás — CC Antya-līlā 8.78
karuṇa svabhāva
bondadoso comportamiento — CC Madhya-līlā 18.42
kṛṣṇa-svabhāva
la característica de Kṛṣṇa — CC Antya-līlā 3.213
mahānta-svabhāva
la naturaleza de las personas santas — CC Madhya-līlā 8.39
ninduka-svabhāva
un criticón por naturaleza — CC Antya-līlā 8.72
svabhāva-niyatam
prescrito conforme a la naturaleza de uno — Bg. 18.47
nārada-svabhāva
la naturaleza de Nārada — CC Madhya-līlā 14.216
prabhura svabhāva
las características de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 25.8
premera svabhāva
la naturaleza del amor por Dios — CC Antya-līlā 20.28
prīti-svabhāva-ātmā
cuyo corazón por naturaleza está siempre lleno de amor — Śrīmad-bhāgavatam 3.21.12
purīra svabhāva
el carácter de Rāmacandra Purī — CC Antya-līlā 8.73
pāmara-svabhāva
pecaminoso por naturaleza — CC Antya-līlā 4.75
svabhāva-raktasya
inclinada naturalmente — Śrīmad-bhāgavatam 1.5.15
sahaja svabhāva
la característica natural. — CC Antya-līlā 2.34-35
svabhāva-sthaḥ
de acuerdo con las modalidades de la naturaleza — Śrīmad-bhāgavatam 2.5.34
āścarya svabhāva
las maravillosas características — CC Antya-līlā 9.115
viṣayera svabhāva
la potencia del disfrute material — CC Antya-līlā 6.199
svabhāva
su propia naturaleza — Bg. 18.41
naturaleza — Śrīmad-bhāgavatam 3.29.7, CC Ādi-līlā 4.185, CC Ādi-līlā 7.11, CC Ādi-līlā 7.83, CC Ādi-līlā 17.196, CC Madhya-līlā 14.153, CC Madhya-līlā 24.11, CC Madhya-līlā 24.12
por naturaleza espiritual — Śrīmad-bhāgavatam 9.8.23
el instinto natural — Śrīmad-bhāgavatam 10.8.37-39
la propia naturaleza — Śrīmad-bhāgavatam 10.13.53
de naturalezas — CC Ādi-līlā 4.79
característica. — CC Ādi-līlā 5.179
aspectos. — CC Ādi-līlā 10.59
forma original. — CC Ādi-līlā 17.292
la naturaleza — CC Madhya-līlā 4.146, CC Madhya-līlā 7.72, CC Madhya-līlā 8.272
natural — CC Madhya-līlā 4.186
el temperamento — CC Madhya-līlā 5.136
por naturaleza — CC Madhya-līlā 8.111