Skip to main content

Word for Word Index

sahasra-adhi
más de mil veces — Śrīmad-bhāgavatam 7.14.30-33
sahasra-akṣam
al Señor Indra, que tiene mil ojos — Śrīmad-bhāgavatam 6.14.7
sahasra-akṣaḥ
el semidiós de mil ojos, Indra — Śrīmad-bhāgavatam 6.7.40
el rey Indra, el de los mil ojos — Śrīmad-bhāgavatam 6.8.1-2
Indra, que está dotado de mil ojos — Śrīmad-bhāgavatam 6.13.14
sahasra-antare
con un intervalo de mil — Śrīmad-bhāgavatam 5.25.1
sahasra-ante
de miles de años — Śrīmad-bhāgavatam 2.5.34
al cabo de mil — Śrīmad-bhāgavatam 3.6.38
al final de mil — Śrīmad-bhāgavatam 4.30.4, Śrīmad-bhāgavatam 8.12.44
sahasra-antām
de igual modo, terminando después de mil — Bg. 8.17
sahasra-upari-saṅkhyayā anvitān
más de mil — Śrīmad-bhāgavatam 10.12.2
sahasra-śīrṣā api
también la Suprema Personalidad de Dios que lleva el nombre de Sahasraśīrṣā — Śrīmad-bhāgavatam 4.9.1
sahasra-ara
¡oh, tú, que tienes miles de radios! — Śrīmad-bhāgavatam 9.5.4
sahasra-arka
mil soles — Śrīmad-bhāgavatam 3.20.16
varṣa-ayuta-sahasra
mil veces diez mil años — Śrīmad-bhāgavatam 5.7.8
sahasra-bāho
¡oh, Tú, el de los mil brazos! — Bg. 11.46
sahasra-bāhuḥ
manifestando miles de brazos — Śrīmad-bhāgavatam 8.7.12
pañca-sahasra calliśa
cinco mil cuarenta avatāras. — CC Madhya-līlā 20.321
cāri-sahasra
cuatro mil — CC Madhya-līlā 20.322
daśa-sahasra
diez mil — CC Ādi-līlā 10.19
daśa-sahasra mudrā
diez mil monedas — CC Madhya-līlā 19.34
mūrdha-sahasra-dhāmasu
en los cientos de miles de capuchas del Señor. — Śrīmad-bhāgavatam 5.17.21
dvi-sahasra-pṛthavaḥ
de dos mil yojanas de ancho — Śrīmad-bhāgavatam 5.16.8
dvi-sahasra-yojanāni
2 000 yojanasŚrīmad-bhāgavatam 5.21.19
sahasra-guṇa
mil veces — CC Madhya-līlā 17.227
sahasra-jihvaḥ
aun teniendo miles de lenguas. — Śrīmad-bhāgavatam 5.25.12
sahasra-jāti
miles de clases — CC Antya-līlā 18.105
sahasra-śīrṣā-ādi kari’
por los himnos védicos que comienzan con sahasra-śīrṣā (Ṛg Veda-saṁhitā 10.90.1) — CC Madhya-līlā 20.292
pariṣvakta-sahasra-kuntalam
brillante e iluminado por Sus cabellos largos y sueltos — Śrīmad-bhāgavatam 10.3.9-10
sahasra-kṛtvaḥ
mil veces — Bg. 11.39
sahasra-mukhe
con miles de bocas — CC Ādi-līlā 10.41
Anantadeva, que tiene miles de bocas — CC Antya-līlā 17.64
sahasra-mūrdhnaḥ
de Ananta, que tiene miles de capuchas — Śrīmad-bhāgavatam 5.25.12
sahasra-mūrdhne
que tiene miles de capuchas. — Śrīmad-bhāgavatam 6.16.48
nava-yojana-sahasra
116 000 kilómetros de longitud — Śrīmad-bhāgavatam 5.16.6
sahasra-nayana
miles de ojos — CC Ādi-līlā 5.100-101
sahasra-nāma
mil nombres — CC Ādi-līlā 17.90
sahasra-nāmabhiḥ
con los mil nombres — CC Madhya-līlā 9.32
sahasra-nāme
en el Viṣṇu-sahasra-nāmaCC Ādi-līlā 3.47
sahasra-nāmnām
de mil nombres — CC Madhya-līlā 9.33