Skip to main content

Word for Word Index

sa-abhilāṣaḥ
sintió deseo — Śrīmad-bhāgavatam 9.15.25
sa-brahma-cara-acaram
a todas las entidades vivientes, y entre ellas a los brāhmaṇasŚrīmad-bhāgavatam 6.13.8-9
sa-cara-acaram
todos los seres móviles e inmóviles. — Śrīmad-bhāgavatam 10.13.55
sa-cara-acaraḥ
con todos los demás seres, móviles e inmóviles — Śrīmad-bhāgavatam 8.7.40
sa-adhibhūta
y el principio que gobierna la manifestación material — Bg. 7.30
sa-adhikām
un poco más de — Śrīmad-bhāgavatam 3.11.24
sa-adhipatīn
con los grandes directores y líderes — Śrīmad-bhāgavatam 8.8.25
sa-adhiyajñam
y que gobierna todos los sacrificios — Bg. 7.30
sa-adri
con las montañas — Śrīmad-bhāgavatam 10.8.37-39
sa-adriḥ
con las montañas — Śrīmad-bhāgavatam 10.6.12
sa-advaitam
con Advaita Ācārya — CC Antya-līlā 2.1
con Advaita Ācārya — CC Antya-līlā 3.1
sa-agnayaḥ
los que se valen del fuego — Śrīmad-bhāgavatam 4.1.63
sa-agra-jātam
con su hermano mayor, Śrī Sanātana Gosvāmī — CC Antya-līlā 2.1
con su hermano mayor, Śrī Sanātana Gosvāmī — CC Antya-līlā 3.1
sa-ahaṅkārasya
aceptada bajo la influencia del ego falso — Śrīmad-bhāgavatam 3.27.16
sa-ahaṅkāreṇa
con ego — Bg. 18.24
ajña-sa-arthaḥ
en interés de los sinvergüenzas — Śrīmad-bhāgavatam 4.7.28
sa-alaṅkāra
con uso metafórico de palabras — CC Ādi-līlā 16.86
con metáforas y otros ornamentos — CC Antya-līlā 1.198
sa-amaraḥ
con los semidioses. — Śrīmad-bhāgavatam 8.7.4
sa-ambuja-karam
su trompa, con una flor de loto — Śrīmad-bhāgavatam 8.3.32
sa-analāt
incendiado. — Śrīmad-bhāgavatam 4.28.14
sa-roṣa-antare
muy irritado — CC Antya-līlā 4.157
sa-anubandham
junto con los miembros de la familia — Śrīmad-bhāgavatam 1.7.48
sa-anubandhasya
con lo que se relaciona — Śrīmad-bhāgavatam 3.30.3
sa-anubandhaḥ
con amigos y asistentes — Śrīmad-bhāgavatam 8.15.31
sa-anubandhe
por quedar enredado — Śrīmad-bhāgavatam 3.5.44
con relaciones corporales — Śrīmad-bhāgavatam 3.27.9
sa-anucaraiḥ
con sus seguidores — Śrīmad-bhāgavatam 10.2.25
sa-anucaram
con seguidores — Śrīmad-bhāgavatam 3.3.13
sa-anugam
con tus acompañantes — Śrīmad-bhāgavatam 8.22.35
sa-anugasya
uno de los compañeros — Śrīmad-bhāgavatam 3.5.21
sa-anugaḥ
seguido por sus discípulos. — Śrīmad-bhāgavatam 4.2.33
con su séquito — Śrīmad-bhāgavatam 4.22.2
with his associates — Śrīmad-bhāgavatam 4.22.2
ir junto con. — Śrīmad-bhāgavatam 4.22.8
con sus seguidores — Śrīmad-bhāgavatam 8.4.11-12
con otros asistentes. — Śrīmad-bhāgavatam 9.11.25
sa-anugā
con sus amigas — Śrīmad-bhāgavatam 9.18.28, Śrīmad-bhāgavatam 9.18.29