Skip to main content

Word for Word Index

sva-sva-bhojya-rucim pṛthak
distintas clases de alimentos traídos de casa, con la variedad de sus respectivos sabores — Śrīmad-bhāgavatam 10.13.10
pṛthak bhāvaiḥ
según distintos procesos de comprensión — Śrīmad-bhāgavatam 3.32.26
pṛthak-bhāvam
identidades separadas — Bg. 13.31
pṛthak-bhāvaḥ
un separatista — Śrīmad-bhāgavatam 3.29.9
separatista — Śrīmad-bhāgavatam 3.29.10
pṛthak calilā
continuó solo — CC Madhya-līlā 16.136
pṛthak dharila
separados. — CC Madhya-līlā 15.221
pṛthak-dvāraiḥ
de maneras distintas — Śrīmad-bhāgavatam 3.32.33
pṛthak-dṛśaḥ
las mismas personas que hacen diferencias — Śrīmad-bhāgavatam 4.6.48
personas que lo ven todo como si estuviese aparte del control del Señor. — Śrīmad-bhāgavatam 10.4.27
pṛthak-dṛṣṭiḥ
la visión dual — Śrīmad-bhāgavatam 4.2.21
pṛthak karaha racana
escribe por separado — CC Antya-līlā 1.42
pṛthak nāṭaka karibāra
de escribir una obra aparte. — CC Antya-līlā 1.43
pṛthak karilā
Él dividió. — CC Antya-līlā 7.72
pṛthak kariyā
haciendo por separado — CC Antya-līlā 1.71
pṛthak lakṣaṇa
las características son distintas. — CC Madhya-līlā 24.79
pṛthak-matiḥ
mi mente fija en cosas aparte del Señor. — Śrīmad-bhāgavatam 4.9.30
la idea de distinción (entre amigos y enemigos). — Śrīmad-bhāgavatam 9.8.13
na pṛthak
no separados — Śrīmad-bhāgavatam 7.15.59
pṛthak-nāmabhiḥ
con nombres separados — Śrīmad-bhāgavatam 5.11.5
pṛthak nāṭaka
obras teatrales distintas — CC Antya-līlā 1.69, CC Antya-līlā 1.69
pṛthak paṅktīḥ
asientos distintos — Śrīmad-bhāgavatam 8.9.20
pṛthak pṛthak
cada uno por separado. — Bg. 1.16-18
por separado — Śrīmad-bhāgavatam 3.23.16, CC Madhya-līlā 21.22, CC Madhya-līlā 24.14, CC Madhya-līlā 24.145
de diversas maneras — Śrīmad-bhāgavatam 10.13.51
por separado una tras otra — CC Madhya-līlā 6.194
separados — CC Madhya-līlā 21.3
por separado — CC Antya-līlā 3.41, CC Antya-līlā 10.23, CC Antya-līlā 10.74
separadas — CC Antya-līlā 18.95, CC Antya-līlā 18.95, CC Antya-līlā 18.96
pṛthak
diferente — Bg. 5.4, CC Madhya-līlā 20.171
de diversas maneras — Bg. 13.5
distintamente — Bg. 18.1
separados — Bg. 18.14
separadamente — Śrīmad-bhāgavatam 1.5.14, Śrīmad-bhāgavatam 2.10.37-40, CC Madhya-līlā 20.170
diferentes — Śrīmad-bhāgavatam 2.8.8
diferentes. — Śrīmad-bhāgavatam 3.7.32, Śrīmad-bhāgavatam 3.26.30
por separado. — Śrīmad-bhāgavatam 3.14.13, Śrīmad-bhāgavatam 7.14.15, CC Madhya-līlā 22.27, CC Madhya-līlā 22.111
uno por uno — Śrīmad-bhāgavatam 3.26.1
por separado — Śrīmad-bhāgavatam 3.26.45, Śrīmad-bhāgavatam 4.4.19, Śrīmad-bhāgavatam 5.18.27, Śrīmad-bhāgavatam 7.8.46, Śrīmad-bhāgavatam 7.9.30, Śrīmad-bhāgavatam 7.15.80, Śrīmad-bhāgavatam 8.11.22, Śrīmad-bhāgavatam 9.1.4, Śrīmad-bhāgavatam 10.6.21, Śrīmad-bhāgavatam 10.13.21, CC Madhya-līlā 24.10, CC Antya-līlā 2.60, CC Antya-līlā 2.61
nada más — Śrīmad-bhāgavatam 3.28.33