Skip to main content

Word for Word Index

adri-patī
dos grandes montañas — Śrīmad-bhāgavatam 3.17.16
ṣaṭ-aiśvarya-pati
el amo de las seis opulencias — CC Madhya-līlā 15.179
bhaginī-pati
esposo de la hermana — CC Madhya-līlā 6.112, CC Madhya-līlā 20.38
tāṅra bhagnī-pati
su cuñado (el esposo de la hermana de Sārvabhauma) — CC Ādi-līlā 10.130
mṛga-pati-bhayāt
por miedo al león — Śrīmad-bhāgavatam 5.8.24
dam-patī
marido y mujer — Śrīmad-bhāgavatam 4.25.43, Śrīmad-bhāgavatam 9.9.25
la esposa y el esposo — Śrīmad-bhāgavatam 6.16.60
ambos, marido y mujer — Śrīmad-bhāgavatam 10.3.39
pati-devatā
casta — Śrīmad-bhāgavatam 1.7.47
dedicada al esposo — Śrīmad-bhāgavatam 4.26.15
aceptando a su esposo como Señor Supremo. — Śrīmad-bhāgavatam 4.28.43
pati-devatāyāḥ
muy apegada a su esposo — Śrīmad-bhāgavatam 4.12.41
pati-devatāḥ
pues su esposo era su único objeto de adoración. — Śrīmad-bhāgavatam 9.6.53
pati-devānām
que han aceptado a sus esposos como objeto de adoración — Śrīmad-bhāgavatam 7.11.25
pati-vratā-dharma
el voto de castidad — CC Madhya-līlā 9.116
el principio religioso de una mujer casta. — CC Antya-līlā 7.106
pati-rūpa-dhṛk
en la forma del marido. — Śrīmad-bhāgavatam 6.18.33-34
eka-pati
único amo — Śrīmad-bhāgavatam 4.20.27
pati-vratā-gaṇera
de todas las mujeres castas — CC Madhya-līlā 21.116
go-pati
del dios del Sol — CC Madhya-līlā 19.98
pati-loka-parāyaṇā
porque tenía deseos de reunirse con su esposo — Śrīmad-bhāgavatam 9.9.36
pati-lokam
el planeta al que su esposo había ido — Śrīmad-bhāgavatam 4.23.29
al planeta llamado Patiloka — Śrīmad-bhāgavatam 5.9.7
pati lāgi’
para satisfacer al marido — CC Antya-līlā 20.57
mṛta pati
al marido muerto — CC Antya-līlā 20.57
pati-vratā
consagrada a su esposo — Śrīmad-bhāgavatam 1.13.30
consagrada a su esposo — CC Ādi-līlā 13.60
de la castidad — CC Madhya-līlā 8.183-184
mujer casta — CC Madhya-līlā 9.111, CC Madhya-līlā 9.201
de castidad — CC Madhya-līlā 9.118
de la mujer casta — CC Madhya-līlā 9.200
dedicada a su esposo — CC Madhya-līlā 9.297
de aquellas que son castas y consagradas al esposo — CC Madhya-līlā 21.106
consagrada al marido — CC Antya-līlā 7.104
una esposa casta y dedicada — CC Antya-līlā 7.107
pati
el esposo — Śrīmad-bhāgavatam 3.31.42
esposo — Śrīmad-bhāgavatam 8.16.19
Señor — CC Ādi-līlā 2.16
esposos — CC Madhya-līlā 19.210
del esposo — CC Madhya-līlā 21.142