Skip to main content

Word for Word Index

bhārgī-nadī
en el pequeño río llamado Bhārgīnadī — CC Madhya-līlā 5.141
bhīmā-nadī
en el río Bhīmā — CC Madhya-līlā 9.303
cakra-nadī
el río Cakranadī (generalmente llamado Gaṇḍakī) — Śrīmad-bhāgavatam 5.7.10
citrotpalā-nadī
al río Citrotpalā — CC Madhya-līlā 16.119
nadī-jala
el agua de los ríos — CC Ādi-līlā 13.97
jambū nāma nadī
un río llamado Jambū-nadī — Śrīmad-bhāgavatam 5.16.19
mahā-nadī
Mahānadī — Śrīmad-bhāgavatam 5.19.17-18
el gran río — CC Ādi-līlā 16.82
nada-nadī-patim
el receptáculo de todos los grandes ríos (el océano) — Śrīmad-bhāgavatam 5.17.5
nada nadī
los ríos — CC Madhya-līlā 10.187
nadī
ríos — Śrīmad-bhāgavatam 1.8.40, CC Antya-līlā 4.210, CC Antya-līlā 16.146
el río — Śrīmad-bhāgavatam 5.16.17, Śrīmad-bhāgavatam 10.3.50, CC Madhya-līlā 16.159
ríos — Śrīmad-bhāgavatam 6.1.4-5
un río — CC Madhya-līlā 8.101
río — CC Madhya-līlā 12.134, CC Madhya-līlā 17.56
como un río — CC Madhya-līlā 14.140
un río — CC Antya-līlā 1.18
nadī-udanvantaḥ
los ríos y mares — Śrīmad-bhāgavatam 7.3.5
nadī-toye
en el agua del río — Śrīmad-bhāgavatam 8.24.13
en las aguas del río — Śrīmad-bhāgavatam 9.24.36
ā-sindhu-nadī
hasta los límites del río Sindhu — CC Ādi-līlā 10.87
nadī-tīre
en la orilla del río — CC Madhya-līlā 16.114-115
a la orilla del río — CC Madhya-līlā 24.260
nadī-pāre
a la otra orilla del río — CC Madhya-līlā 16.114-115
nadī pāra
al otro lado del río — CC Madhya-līlā 16.122
nadī snāna
baño en el río — CC Madhya-līlā 17.30
nadī-snāna
bañarse en el río. — CC Madhya-līlā 20.21
virajā nadī
hay un río llamado Virajā — CC Madhya-līlā 21.50