Skip to main content

Word for Word Index

alabdha-mānaḥ
sin respeto — Śrīmad-bhāgavatam 1.14.39
anutapya-mānaḥ
arrepentido — Śrīmad-bhāgavatam 5.8.28
bhūri-mānaḥ
un brāhmaṇa orgulloso de poseer esas cualidades. — CC Madhya-līlā 20.59, CC Antya-līlā 16.26
un brāhmaṇa orgulloso de poseer esas cualidades. — CC Antya-līlā 4.69
manya-mānaḥ
pensar — Śrīmad-bhāgavatam 9.14.42
mānaḥ
digno de ser adorado — Śrīmad-bhāgavatam 1.16.26-30
orgullo — Śrīmad-bhāgavatam 3.19.12
honor — Śrīmad-bhāgavatam 3.22.13
prosperidad material — Śrīmad-bhāgavatam 4.9.35
adoración — Śrīmad-bhāgavatam 4.12.47
prestigio falso — Śrīmad-bhāgavatam 7.15.43-44
enfado — CC Madhya-līlā 8.111
enfado — CC Madhya-līlā 14.163
stūya-mānaḥ
siendo glorificado — Śrīmad-bhāgavatam 3.11.32