Skip to main content

Word for Word Index

mukhya-artha
significado directo — CC Ādi-līlā 7.137
significado directo — CC Madhya-līlā 6.134
principal significado — CC Madhya-līlā 6.135
el significado original — CC Madhya-līlā 25.25
el significado directo — CC Madhya-līlā 25.26
mukhya-artha-vivaraṇa
explicación del significado directo — CC Madhya-līlā 25.89
mukhya-arthe
significado directo — CC Ādi-līlā 7.137
mukhya-āveśa-avatāra
encarnaciones primarias directamente dotadas de poder — CC Madhya-līlā 20.370
mukhya aṅga
la parte principal — CC Ādi-līlā 6.22
el principio más importante. — CC Madhya-līlā 22.83
khara-triśira-dūṣaṇa-mukhya-bandhūn
a Khara, Triśira, Dūṣaṇa y muchos otros amigos — Śrīmad-bhāgavatam 9.10.9
mukhya-bhakta
los principales devotos — CC Madhya-līlā 14.68
devotos importantes — CC Madhya-līlā 18.53
mukhya bhakta-gaṇa
los principales devotos — CC Madhya-līlā 16.58
bhakta-mukhya
las principales devotas — CC Madhya-līlā 19.191
mukhya-bīja
semilla principal — CC Ādi-līlā 4.103
mukhya cāri-jana
las cuatro expansiones principales. — CC Madhya-līlā 20.186
mukhya-dhāma
lugar principal — CC Ādi-līlā 13.37
mukhya mukhya jana
que se consideran las principales. — CC Madhya-līlā 20.367
mukhya-mukhya kahiluṅ
he repetido sólo las principales — CC Antya-līlā 20.141
mukhya kāraṇa
la causa original. — CC Ādi-līlā 6.20
mukhya-mukhya-līlāra
de los principales pasatiempos del Señor Śrī Caitanya Mahāprabhu — CC Antya-līlā 20.140
mukhya-phala
el principal resultado — CC Antya-līlā 9.137
mukhya
el más importante — Śrīmad-bhāgavatam 1.14.37
los principales — Śrīmad-bhāgavatam 3.1.23
principio — Śrīmad-bhāgavatam 3.10.19
principales — CC Ādi-līlā 1.69-70, CC Ādi-līlā 2.103, CC Ādi-līlā 10.3, CC Madhya-līlā 13.32, CC Madhya-līlā 14.92, CC Madhya-līlā 15.112, CC Madhya-līlā 24.27, CC Madhya-līlā 24.66, CC Madhya-līlā 24.68
principal — CC Ādi-līlā 2.64, CC Ādi-līlā 3.110, CC Ādi-līlā 4.53, CC Ādi-līlā 6.37, CC Ādi-līlā 10.24, CC Ādi-līlā 11.18, CC Ādi-līlā 15.3, CC Madhya-līlā 24.64
directo — CC Ādi-līlā 7.110, CC Ādi-līlā 7.111
principales — CC Madhya-līlā 1.10
principalmente — CC Madhya-līlā 2.78, CC Madhya-līlā 2.78
el principal — CC Madhya-līlā 2.95
directos — CC Madhya-līlā 6.132
directo — CC Madhya-līlā 6.133
principal — CC Madhya-līlā 6.133, CC Madhya-līlā 20.142, CC Madhya-līlā 20.144, CC Madhya-līlā 20.146
direct meaning — CC Madhya-līlā 6.151
primaria — CC Madhya-līlā 20.368
las principales — CC Antya-līlā 20.57
sva-mukhya
con sus propios líderes — Śrīmad-bhāgavatam 4.18.26
mukhya-tamāya
la encarnación que aparece en primer lugar — Śrīmad-bhāgavatam 5.18.25