Skip to main content

Word for Word Index

kṣaṇa-ardha
que solo duró unos momentos — Śrīmad-bhāgavatam 9.18.27
kṣaṇa-ardham
en un pequeño instante — Śrīmad-bhāgavatam 4.27.5
kṣaṇa-ardhaḥ
que dura medio momento — CC Madhya-līlā 22.85
kṣaṇa-ardhena
la mitad de un instante — Śrīmad-bhāgavatam 4.24.57
bahu-kṣaṇa
durante largo rato. — CC Ādi-līlā 17.100
durante mucho tiempo — CC Madhya-līlā 9.249, CC Madhya-līlā 11.226, CC Antya-līlā 15.89
durante mucho tiempo — CC Madhya-līlā 25.232
hace mucho tiempo — CC Antya-līlā 5.29
kṣaṇa-bhaṅgura
que se termina en un instante — Śrīmad-bhāgavatam 7.7.39
kṣaṇa-bhaṅguraiḥ
que puede morir en cualquier momento — Śrīmad-bhāgavatam 6.10.10
temporales — Śrīmad-bhāgavatam 8.7.39
eka-kṣaṇa
ni por un momento — CC Madhya-līlā 20.43
por un momento — CC Antya-līlā 9.95
ni por un momento. — CC Antya-līlā 13.38
eta-kṣaṇa
tanto tiempo — CC Antya-līlā 10.92
ghaṭī-kṣaṇa-pala
segundos, momentos y horas — CC Madhya-līlā 2.38
kata-kṣaṇa
durante algún tiempo — CC Madhya-līlā 5.6, CC Madhya-līlā 11.224, CC Madhya-līlā 12.142, CC Antya-līlā 10.54
durante un tiempo — CC Madhya-līlā 7.77, CC Madhya-līlā 8.12, CC Madhya-līlā 8.262, CC Antya-līlā 8.10, CC Antya-līlā 10.65, CC Antya-līlā 11.61, CC Antya-līlā 16.17
durante algún tiempo — CC Madhya-līlā 13.63, CC Madhya-līlā 13.71, CC Madhya-līlā 13.111, CC Madhya-līlā 14.91, CC Madhya-līlā 14.102
durante algún tiempo. — CC Madhya-līlā 14.95
durante un tiempo. — CC Madhya-līlā 19.62
durante un tiempo — CC Antya-līlā 1.60
kṣaṇa
un momento — Śrīmad-bhāgavatam 1.15.6, CC Antya-līlā 20.40
ocio — Śrīmad-bhāgavatam 3.3.21
amor conyugal — Śrīmad-bhāgavatam 3.3.21
constantemente — Śrīmad-bhāgavatam 3.9.10
por un instante — Śrīmad-bhāgavatam 4.30.38
momento — CC Madhya-līlā 2.38
kṣaṇa-āyuṣām
de personas que solo tienen cien años de vida — Śrīmad-bhāgavatam 5.19.23
kṣaṇa-saṅgena
por un instante de relación — Śrīmad-bhāgavatam 6.2.39
kṣaṇa-sauhṛdam
cuya amistad era solo momentánea — Śrīmad-bhāgavatam 9.19.8
kṣaṇe kṣaṇa
cada instante. — CC Ādi-līlā 4.140
sarva-kṣaṇa
siempre. — CC Ādi-līlā 6.89
constantemente — CC Madhya-līlā 12.217
śubha-kṣaṇa
momento auspicioso — CC Ādi-līlā 13.88
un momento auspicioso. — CC Ādi-līlā 13.89
kṣaṇa-mātra
incluso por un momento — CC Madhya-līlā 2.57
ni por un momento — CC Antya-līlā 6.253
tata-kṣaṇa
inmediatamente — CC Madhya-līlā 15.268
inmediatamente. — CC Antya-līlā 6.259