Skip to main content

Word for Word Index

amṛta-kalayā
con las gotas de néctar — Śrīmad-bhāgavatam 6.9.41
anurāga-kalayā
cariñosas — Śrīmad-bhāgavatam 3.16.11
sva-aṁśa-kalayā
Mi propia porción plenaria — Śrīmad-bhāgavatam 3.21.32
aṁśa-kalayā
mediante una expansión de Mi forma personal — Śrīmad-bhāgavatam 5.3.18
bāṣpa-kalayā
lágrimas en los ojos — Śrīmad-bhāgavatam 3.15.25
por un torrente de lágrimas — Śrīmad-bhāgavatam 3.28.34
con lágrimas en los ojos — Śrīmad-bhāgavatam 4.7.11, CC Madhya-līlā 24.88, CC Madhya-līlā 24.157
con un torrente de lágrimas — Śrīmad-bhāgavatam 4.12.18
con lágrimas — Śrīmad-bhāgavatam 5.17.2
jñāna-śakti-ādi-kalayā
por porciones de las potencias de conocimiento, servicio devocional, creación, servicio personal, gobernar el mundo material, sostener los planetas y matar a los malvados y bandidos — CC Madhya-līlā 20.373
kalayā
en la porción plenaria — Śrīmad-bhāgavatam 1.4.14
con Sus extensiones plenarias — Śrīmad-bhāgavatam 2.7.23
juntamente con Su expansión plenaria — Śrīmad-bhāgavatam 2.7.26
por un pequeño — Śrīmad-bhāgavatam 3.15.36
por expansión — Śrīmad-bhāgavatam 3.15.39
zumbando — Śrīmad-bhāgavatam 3.28.15
por medio de Su expansión como Superalma — Śrīmad-bhāgavatam 3.29.34
con una pequeña parte — Śrīmad-bhāgavatam 4.7.21
mediante expansión plenaria — Śrīmad-bhāgavatam 4.8.7
mediante una expansión plenaria parcial — Śrīmad-bhāgavatam 4.16.19
por las partes — Śrīmad-bhāgavatam 8.3.22-24
sva-kalayā
con expansiones plenarias — Śrīmad-bhāgavatam 8.5.4