Skip to main content

Word for Word Index

a-tat-jña-jana
por personas que no conocían su verdadera posición — Śrīmad-bhāgavatam 5.9.9-10
a-tat-jña
sin conocimiento — Śrīmad-bhāgavatam 10.12.25
a-tattva-jña
el que no tiene conocimiento de la Verdad Absoluta — CC Antya-līlā 5.120
arasa-jña
aquellos que no saborean melosidades — CC Madhya-līlā 8.258
sarva-jña bhagavān
la omnisciente Suprema Personalidad de Dios. — CC Antya-līlā 13.110
dharma-jña
aquel que está consciente de los principios religiosos — Śrīmad-bhāgavatam 1.7.46
¡oh, tú, que conoces los códigos de la religión! — Śrīmad-bhāgavatam 1.17.22
¡oh, conocedor de los principios de la religión! — Śrīmad-bhāgavatam 4.17.18
¡oh, tú, que eres perfectamente consciente de los principios religiosos! — Śrīmad-bhāgavatam 9.9.30
kṣetra-jña
y el conocedor del cuerpo — Bg. 13.27
de la entidad viviente — Śrīmad-bhāgavatam 5.11.7
las entidades vivientes — CC Madhya-līlā 6.154
kṣetra-jñaCC Madhya-līlā 6.156, CC Madhya-līlā 20.115
sarva-jña
aquel que todo lo sabe — Śrīmad-bhāgavatam 2.5.8
pues lo sabes todo — Śrīmad-bhāgavatam 10.1.12
que lo sabe todo — CC Ādi-līlā 17.103
un hombre que conoce el pasado, el presente y el futuro — CC Ādi-līlā 17.104
conocedor de todo — CC Ādi-līlā 17.105
el omnisciente astrólogo — CC Ādi-līlā 17.106, CC Ādi-līlā 17.112
omnisapiente — CC Ādi-līlā 17.259
omnisciente — CC Madhya-līlā 16.236
omnisciente — CC Madhya-līlā 17.97, CC Madhya-līlā 18.5, CC Madhya-līlā 18.191, CC Antya-līlā 3.150, CC Antya-līlā 4.74, CC Antya-līlā 7.88, CC Antya-līlā 16.48
un astrólogo — CC Madhya-līlā 20.127
el omnisciente — CC Madhya-līlā 21.14
que lo sabe todo — CC Antya-līlā 4.73
rasa-jña
de nombre Rasajña — Śrīmad-bhāgavatam 4.25.49
aquellos que disfrutan de las melosidades trascendentales — CC Madhya-līlā 8.258
los devotos — CC Antya-līlā 20.156
kṣetra-jña-ākhyā
la potencia conocida como kṣetra-jñaCC Ādi-līlā 7.119
la potencia denominada kṣetrajñaCC Madhya-līlā 20.112
la potencia denominada kṣetrajñaCC Madhya-līlā 24.308
śāstra-jña
bien versado en las Escrituras védicas — CC Madhya-līlā 6.96
kṣetra-jña-śaktiḥ
las entidades vivientes, conocidas con el nombre de potencia kṣetra-jñaCC Madhya-līlā 6.155, CC Madhya-līlā 20.114
sarva-jña prabhu
el omnisciente Señor Śrī Caitanya Mahāprabhu — CC Madhya-līlā 12.168
sarva-jña munira vākya
las palabras del omnisciente muni (Vyāsadeva) — CC Madhya-līlā 20.353
kṛta-jña
agradecido — CC Madhya-līlā 22.95
vicāra-jña
experto en analizar las cosas con todo detalle — CC Madhya-līlā 24.91
kṣetra-jña jīva
la entidad viviente que sabe acerca de su cuerpo — CC Madhya-līlā 24.307
sarva-jña-śiromaṇi
Śrī Caitanya Mahāprabhu, el mejor de los omniscientes — CC Antya-līlā 1.65