Skip to main content

Word for Word Index

indriya-artha
para la complacencia de los sentidos — Śrīmad-bhāgavatam 3.9.9
complacencia de los sentidos — Śrīmad-bhāgavatam 3.23.53
la complacencia de los sentidos como objeto supremo de la vida — Śrīmad-bhāgavatam 4.22.13
para la satisfacción de los sentidos — Śrīmad-bhāgavatam 4.22.33
objetos de los sentidos — Śrīmad-bhāgavatam 4.29.18-20
en complacencia de los sentidos — Śrīmad-bhāgavatam 7.9.43
los objetos de los sentidos — CC Madhya-līlā 23.24
artha-indriya-ārāmaḥ
demasiado apegado al disfrute material — Śrīmad-bhāgavatam 6.18.39
indriya-artham
para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.22.28
indriya-arthebhyaḥ
de los objetos de los sentidos — Bg. 2.58
por los objetos de los sentidos — Bg. 2.68
indriya-artheṣu
en el goce de los sentidos — Bg. 5.8-9
en la complacencia de los sentidos — Bg. 6.4
en lo que respecta a los sentidos — Bg. 13.8-12
a la complacencia de los sentidos — Śrīmad-bhāgavatam 3.23.54
para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.22.52
complacencia de los sentidos — CC Madhya-līlā 24.160
indriyā-arthān
objetos de los sentidos — Bg. 3.6
indriya-arthāya
a la Personalidad de Dios, el objetivo de todos los sentidos — Śrīmad-bhāgavatam 2.9.39
indriya-arthāḥ
objetos de los sentidos — Śrīmad-bhāgavatam 4.28.57
deha-indriya-asvāśaya
los sentidos del cuerpo — Śrīmad-bhāgavatam 5.10.22
bhūta-indriya-manaḥ-mayaiḥ
que consta de cuerpo, sentidos y mente — Śrīmad-bhāgavatam 3.27.13
bhūta-indriya-āśayam
lugar de reposo de los sentidos y de los objetos de los sentidos — Śrīmad-bhāgavatam 4.8.77
bhūta-indriya
compuesto de elementos y sentidos — Śrīmad-bhāgavatam 7.9.35
bhūta-indriya-ātmakam
la causa original de los sentidos y de los seres vivos — CC Madhya-līlā 25.36
indriya carāñā
satisfaciendo los sentidos — CC Antya-līlā 2.120
indriya-go-carāḥ
objetos de los sentidos — Bg. 13.6-7
yata-citta-indriya
controlando la mente y los sentidos — Śrīmad-bhāgavatam 6.2.35
indriya-damana
controlar los sentidos — CC Antya-līlā 3.141
deha-prāṇa-indriya
al cuerpo, el aire vital y los sentidos — Śrīmad-bhāgavatam 10.6.27-29
deha-indriya
todos los miembros y sentidos de Mi cuerpo — CC Madhya-līlā 2.40
deha-indriya-mana
el cuerpo, los sentidos y la mente — CC Madhya-līlā 24.63
indriya-kalya-deham
un cuerpo sano — Śrīmad-bhāgavatam 6.19.26-28
vikṣipta-indriya-dhiyaḥ
cuyos sentidos, mente e inteligencia están siempre agitados debido a las condiciones materiales — Śrīmad-bhāgavatam 9.9.46
sarva-indriya-guṇa-draṣṭre
al observador de todos los objetivos de los sentidos — Śrīmad-bhāgavatam 8.3.14
indriya-gaṇa
sentidos — CC Madhya-līlā 2.30
nija-indriya-gaṇa
propios sentidos — CC Madhya-līlā 13.164
pañca-indriya-gaṇa
cinco sentidos de percepción — CC Antya-līlā 15.16
indriya-gaṇāḥ
los sentidos — Śrīmad-bhāgavatam 4.29.6
indriya-grāmam
el conjunto completo de los sentidos — Bg. 6.24