Skip to main content

Word for Word Index

gṛhīta-caraṇaḥ
aceptando los pies de loto — Śrīmad-bhāgavatam 3.9.5
gṛhīta-cetāḥ
con mi mente cautivada — Śrīmad-bhāgavatam 6.18.39
la mente quedó completamente dominada — CC Madhya-līlā 24.47, CC Madhya-līlā 25.157
gṛhīta-deham
ha adoptado una forma semejante a los cuerpos materiales — Śrīmad-bhāgavatam 9.8.24
gṛhīta-pāṇibhiḥ
por las esposas — Śrīmad-bhāgavatam 1.10.28
gṛhīta
being attracted — Śrīmad-bhāgavatam 2.1.9
habiendo adoptado — Śrīmad-bhāgavatam 2.4.12
habiendo aceptado — Śrīmad-bhāgavatam 2.6.31
aceptando — Śrīmad-bhāgavatam 3.9.23, Śrīmad-bhāgavatam 3.15.5
llevando — Śrīmad-bhāgavatam 3.15.27
fue adoptada — Śrīmad-bhāgavatam 3.18.20
adoptaste — Śrīmad-bhāgavatam 3.19.30
recibido — Śrīmad-bhāgavatam 3.21.49
aceptó — Śrīmad-bhāgavatam 4.7.25, Śrīmad-bhāgavatam 5.1.38, Śrīmad-bhāgavatam 5.4.4, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 8.18.11
adoptada — Śrīmad-bhāgavatam 4.19.24-25
tomado — Śrīmad-bhāgavatam 4.20.19
aceptar — Śrīmad-bhāgavatam 4.22.4
adoptadas — Śrīmad-bhāgavatam 4.30.23
que es concebido — Śrīmad-bhāgavatam 5.15.6
tomar — Śrīmad-bhāgavatam 6.12.4
hecho — Śrīmad-bhāgavatam 8.4.8
poseer — Śrīmad-bhāgavatam 8.8.39-40
ocupándose — Śrīmad-bhāgavatam 8.17.9
abrazados — CC Madhya-līlā 8.80, CC Madhya-līlā 8.232, CC Madhya-līlā 9.121
abrazadas — CC Antya-līlā 7.29
aceptó — CC Antya-līlā 14.41
haber tomado — CC Antya-līlā 15.51
gṛhīta-mūrteḥ
que presenta distintas formas — Śrīmad-bhāgavatam 3.28.29
hasta-gṛhīta-padmayā
con una flor de loto en la mano — Śrīmad-bhāgavatam 4.8.23
gṛhīta-hṛdayaḥ
con el corazón atraído — Śrīmad-bhāgavatam 5.3.2
gṛhīta-sāraḥ
cuya paciencia se agota — Śrīmad-bhāgavatam 5.14.19
gṛhīta-vajraḥ
recoger el rayo — Śrīmad-bhāgavatam 6.12.18
gṛhīta-ātmā
cuya mente estaba completamente atraída — Śrīmad-bhāgavatam 7.4.37
rakṣā-gṛhīta-vapuṣā
por Tu cuerpo, que has adoptado para brindar protección — Śrīmad-bhāgavatam 7.8.43
gṛhīta-kalasaḥ
el Señor, que llevaba el recipiente de néctar — Śrīmad-bhāgavatam 8.9.21