Skip to main content

Word for Word Index

dravya-advaitam
unidad en los diversos útiles — Śrīmad-bhāgavatam 7.15.62
unidad de intereses — Śrīmad-bhāgavatam 7.15.65
dravya-alābhe
cuando no logra encontrar comestibles o las vasijas que los contienen — Śrīmad-bhāgavatam 10.8.29
dravya aṅgīkari’
aceptando estas monedas. — CC Madhya-līlā 20.32
bhakṣya-dravya
comestibles — CC Antya-līlā 6.52, CC Antya-līlā 10.14, CC Antya-līlā 10.33
dravya bharibāre
para llenar de cosas — CC Antya-līlā 10.56
bhāla-dravya
la mejor comida — CC Madhya-līlā 12.169
dravya chāḍi’
yo perdono la deuda — CC Antya-līlā 9.126
saba dravya chāḍoṅ
renunciaré a todas las deudas — CC Antya-līlā 9.94
dravya deha
paga las deudas — CC Antya-līlā 9.52
dravya-kriyā-devatānām
de (sacrificios que incluyen distintos) útiles, actividades y semidioses — Śrīmad-bhāgavatam 4.12.10
gandha-dravya diyā
mezclando con agentes aromáticos. — CC Antya-līlā 10.35
sthūla-dravya
dinero en efectivo — CC Antya-līlā 9.20
rāja-dravya śodhi’
tras pagar lo que debe al gobierno — CC Antya-līlā 9.33
lekhāra dravya
los tributos de las cuentas correctas — CC Antya-līlā 9.35
rāja-dravya vyaya
gastarse las rentas del gobierno. — CC Antya-līlā 9.61
kare rāja-dravya vyaya
se gasta los ingresos del gobierno. — CC Antya-līlā 9.88
dravya-manuṣya
artículos y hombres — CC Antya-līlā 6.258
dravya lañā
tomando las riquezas — CC Antya-līlā 6.268
viṣayīra dravya
cosas dadas por los materialistas — CC Antya-līlā 6.274
dravya la-ite
de aceptar los bienes — CC Antya-līlā 6.275
parera dravya
una propiedad ajena — CC Antya-līlā 4.77, CC Antya-līlā 4.87
e-dravya
esta comida — CC Antya-līlā 6.74
yata dravya
todos los productos — CC Antya-līlā 6.92
todos los alimentos — CC Antya-līlā 10.13
tāra dravya
de sus productos — CC Antya-līlā 6.92
dravya-yajñāḥ
sacrificando las posesiones de uno — Bg. 4.28
dravya-mayāt
de las posesiones materiales — Bg. 4.33
dravya-ātmakaḥ
con artículos apropiados — Śrīmad-bhāgavatam 2.1.37
dravya
material — Śrīmad-bhāgavatam 2.5.19
la materia — Śrīmad-bhāgavatam 2.5.23
materia — Śrīmad-bhāgavatam 3.10.14, Śrīmad-bhāgavatam 4.17.29
componentes materiales — Śrīmad-bhāgavatam 3.10.15
de los elementos — Śrīmad-bhāgavatam 3.10.16
objetos — Śrīmad-bhāgavatam 3.26.29
de un objeto — Śrīmad-bhāgavatam 3.26.39
de sustancia — Śrīmad-bhāgavatam 3.26.45
de objetos — Śrīmad-bhāgavatam 3.31.45-46, Śrīmad-bhāgavatam 3.31.45-46, Śrīmad-bhāgavatam 3.31.45-46
el cuerpo físico — Śrīmad-bhāgavatam 3.31.45-46
elementos físicos — Śrīmad-bhāgavatam 4.17.33, Śrīmad-bhāgavatam 4.20.12, Śrīmad-bhāgavatam 4.21.34, Śrīmad-bhāgavatam 4.31.16