Skip to main content

Word for Word Index

dakṣa-adhvara-druhaḥ
que devastó el sacrificio de Dakṣa — Śrīmad-bhāgavatam 4.7.60
dakṣa
Dakṣa, uno de los prajāpatisŚrīmad-bhāgavatam 2.7.6
Dakṣa — Śrīmad-bhāgavatam 7.3.14
con Dakṣa — Śrīmad-bhāgavatam 8.23.20-21
Prajāpati Dakṣa — Śrīmad-bhāgavatam 9.4.53-54
experta. — CC Ādi-līlā 2.62
experto — CC Madhya-līlā 22.78-80
muy experto — CC Antya-līlā 15.21
experto. — CC Antya-līlā 15.74
dakṣa-ruṣā
por la ira que sentía contra Dakṣa — Śrīmad-bhāgavatam 4.4.26
dakṣa-kopāt
por la ira contra Dakṣa — Śrīmad-bhāgavatam 4.7.33
dakṣa-ādayaḥ
encabezados por el rey Dakṣa — Śrīmad-bhāgavatam 4.29.42-44
comenzando con Dakṣa — Śrīmad-bhāgavatam 5.5.21-22
encabezados por Mahārāja Dakṣa — Śrīmad-bhāgavatam 8.6.15
dakṣa-kanyāḥ
las hijas del rey Dakṣa — Śrīmad-bhāgavatam 5.15.10
dakṣa-śāpāt
debido a una maldición de Dakṣa — Śrīmad-bhāgavatam 6.6.23
dakṣa-sāvarṇiḥ
Dakṣa-sāvarṇi — Śrīmad-bhāgavatam 8.13.18
mahā-dakṣa
son muy expertos — CC Ādi-līlā 7.29-30
dakṣa-sāvarṇye
durante el Dakṣa-sāvarṇya-manvantara — CC Madhya-līlā 20.326