Skip to main content

Word for Word Index

bhavat-pada-ambhoruha
Tus pies de loto — Śrīmad-bhāgavatam 10.2.31
bhavat-anugrahāt
por Tu gracia. — Śrīmad-bhāgavatam 3.25.30
bhavat-niyama-anupathāḥ
que siempre somos obedientes a tu orden — Śrīmad-bhāgavatam 5.10.4
apṛthak-bhāvāt
por no estar separada de ti — Śrīmad-bhāgavatam 10.8.12
arbha-bhāvāt
desde la infancia — Śrīmad-bhāgavatam 5.1.26
asta-bhāvāt
especulando de diversas maneras, pero sin conocer Tus pies de loto ni desear más información acerca de ellos — Śrīmad-bhāgavatam 10.2.32
sin devoción — CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
bhavat-ayuṣām
de personas que Te consideran la duración de la vida — CC Madhya-līlā 8.219
bhavat-prasādam
Tu misericordia — CC Antya-līlā 4.63
bhavat
tu buena persona — Śrīmad-bhāgavatam 1.13.10
presente — Śrīmad-bhāgavatam 2.1.24, Śrīmad-bhāgavatam 2.8.12
todo lo que se está creando — Śrīmad-bhāgavatam 2.5.3
y todo lo que fue creado en el pasado — Śrīmad-bhāgavatam 2.6.13-16
tú mismo — Śrīmad-bhāgavatam 2.6.43-45
Tus — Śrīmad-bhāgavatam 3.4.15, Śrīmad-bhāgavatam 4.9.11, Śrīmad-bhāgavatam 4.20.25, Śrīmad-bhāgavatam 4.20.29
de Ti — Śrīmad-bhāgavatam 3.9.17, CC Madhya-līlā 22.6
tú — Śrīmad-bhāgavatam 4.6.47
presente — Śrīmad-bhāgavatam 4.29.Text 29.2b, CC Madhya-līlā 25.37
su gracia — CC Ādi-līlā 1.63
tu gracia — CC Madhya-līlā 10.12
bhavat-vidhaḥ
como tu noble persona — Śrīmad-bhāgavatam 3.14.12
como tú — Śrīmad-bhāgavatam 8.15.29
bhavat-udbhavena
por Tu aparición. — Śrīmad-bhāgavatam 3.15.46
bhavat-vidheṣu
a personas como tú — Śrīmad-bhāgavatam 3.21.24
bhavat-prapannaḥ
el Señor Brahmā, que está entregado a Ti — Śrīmad-bhāgavatam 4.9.8
bhavat-jana
de Tus devotos íntimos — Śrīmad-bhāgavatam 4.9.10
bhavat-prasaṅgānām
de Tus devotos amorosos — Śrīmad-bhāgavatam 4.30.33
bhavat-svabhāvānām
que han obtenido Tus cualidades — Śrīmad-bhāgavatam 5.3.11
bhavat-pāda-parāyaṇāt
aquel que está completa y únicamente ocupado en el servicio de los pies de loto del Señor Supremo — Śrīmad-bhāgavatam 5.18.22
bhavat-vidhānām
como Tu Señoría — Śrīmad-bhāgavatam 6.10.5
bhavat-vidhāḥ
como tú — Śrīmad-bhāgavatam 7.10.11
como tú — CC Madhya-līlā 20.57
bhavat-vipakṣeṇa
simplemente yendo en contra de Ti — Śrīmad-bhāgavatam 8.22.8
bhavat-hetoḥ
debido a Tu advenimiento — Śrīmad-bhāgavatam 10.3.29
bhavat-vraje
en su casa — Śrīmad-bhāgavatam 10.5.27
bhavat-tanūnām
que no son diferentes de Ti.Śrīmad-bhāgavatam 10.10.38
bhavat-āyuṣām
de quienes Vuestra Señoría es la vida misma — CC Ādi-līlā 4.173
de aquellas para quienes Tu Señoría es la vida misma — CC Madhya-līlā 18.65
de aquellas para quienes Tu Señoría es la vida misma — CC Antya-līlā 7.40
bhavat-kiṅkarīḥ
Tus sirvientas — CC Ādi-līlā 6.67