Skip to main content

Word for Word Index

vidhi-bhaktye
mediante servicio devocional regulado — CC Ādi-līlā 3.15
mediante la práctica del servicio devocional regulativo — CC Madhya-līlā 24.87
mediante el servicio devocional regulativo — CC Madhya-līlā 24.289
bhaktye
por devoción — CC Ādi-līlā 6.41
con servicio devocional — CC Madhya-līlā 18.193
por medio del servicio devocional — CC Madhya-līlā 20.136
mediante el servicio devocional — CC Madhya-līlā 20.136, CC Madhya-līlā 20.164
en el servicio devocional — CC Madhya-līlā 23.11, CC Madhya-līlā 23.12
en servicio devocional — CC Madhya-līlā 24.122
en realidad, por medio del servicio devocional — CC Madhya-līlā 24.139
por medio del servicio devocional — CC Madhya-līlā 24.143
con gran devoción — CC Madhya-līlā 24.274, CC Madhya-līlā 24.275
debido al servicio devocional — CC Antya-līlā 3.226
parama-bhaktye
con gran devoción — CC Madhya-līlā 5.49
śraddhā-bhaktye
con fe y devoción — CC Madhya-līlā 7.121
bhaktye dāsī’
en devoción, era como una sirvienta — CC Madhya-līlā 16.57
kṛṣṇa-bhaktye
en ofrecer servicio devocional a Kṛṣṇa — CC Madhya-līlā 22.49
en el servicio devocional del Señor Kṛṣṇa — CC Antya-līlā 7.18
sādhana-bhaktye
con el servicio devocional — CC Madhya-līlā 23.10
rāga-bhaktye
mediante el desempeño de servicio devocional espontáneo — CC Madhya-līlā 24.85
bhaktye jīvan-mukta
el que se ha liberado en esta vida mediante el proceso de servicio devocional — CC Madhya-līlā 24.129
personas liberadas en esta vida mediante el desempeño de servicio devocional — CC Madhya-līlā 24.130
hari-bhaktye
por el avance en el servicio devocional — CC Madhya-līlā 24.272

Filter by hierarchy